________________
Shri Mahavir Jain Aradhana Kendra
२६२
www.kobatirth.org
आत्मतत्त्वविवेके सटोके
Acharya Shri Kailassagarsuri Gyanmandir
विपचबाधकमाह । जातो वेति । तथाच भावोन्मज्जनापत्तिरिति भावः । हेतुद्रये क्रमेण दृष्टान्तदयमाह । प्रध्वंमवदिति । विपचे बाधकमाह । श्रजातो वेति ॥
2
"
रघु टौ । उत्पन्नस्यापि प्रतियोगिनोर्यदौतर विरहेणापि विनाशाजनकत्वं तदा यावज्जीवं प्रतिबन्धकादिवशात् तदसमबहितो विनाशं न जनयेदित्युत्पन्नोपि भावः कश्चिदविनाशौ स्यात्, न चैवम् श्रतो नोत्पन्नस्येतर विरहेण विनाशाजनकत्वमिति, तदिदमुत्पत्तिमतां भावानां विनाशनियमामिद्धौ न मितौति तत्सिद्धिरवश्यमुपेया तथा चान्वयव्यतिरेकमिद्धकारणभावानां महकारिणां सर्वत्र समवधानं मैव माधयिष्यतीत्याशयवानाह । एतेनेत्यादि प्रतिबन्धेति । प्रतिबन्धेन वैकल्यस्येत्येके । प्रतिबन्धवैकल्ययोरित्यपरे । चरमः पक्षोऽभावत्वमेव । ध्रुवभावित्वमिति । जन्मविर हे हेत्वपेक्षाविरहः सुतरां मिध्यतौति तं साधयत तथाहौति । विपक्षे बाधकमाह, जातोवेति । प्रागभाव इति । श्रभावले तो ध्वंसो विनाशित्वे च घटो दृष्टान्तः । श्रजातो वेत्यादिविपक्षे बाधकं भावावच्छिन्नेत्यादि यथायोग्यं दूषणमूहनौयम् । जातलेन विनाशित्वे विनाशिवेन च जातले साध्ये साधनावच्छिन्नमाध्यव्यापकस्य भावत्वस्योपाधित्वात् तत्र तयोरप्रयोजकत्वं विनाशित्वस्य च मोपाधितया जातत्वाव्याप्यत्वेन जातत्वाभावोनाविनाशित्वव्याप्य इति तस्याऽप्रयोजकत्वं विपक्षबाधकयोश्वाप्रयोजकत्वेनाजातत्वे जातत्वे चाभावत्वस्याप्रयोजकत्वम् ॥
1
For Private and Personal Use Only