SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । २६१ अजातो वा न निवर्तते अजातत्वात् पाकाशवत् शशविषाणवद्दतिवदमाधनत्वात् । शा० टौ । ननु यदि विनाशस्य हेत्वन्तरापेक्षा तदा कदाचिदत्पन्नोपि भावो न नश्येत् हेतुमाकल्ये मत्यपि प्रतिबंधमंभवात् हेतूनां वैकल्यस्यैव (चा) वा संभवादित्याह । एतेनेति । एवं मति कपालमालापि कदाचिन भवेदित्यपि मंभाव्येत इत्यर्थः । चरमः पक्ष इति । प्रवभावित्वविकल्पस्येति शेषः । म चाभावत्वं बेति पक्षः । ध्रवभा वित्वं विनाशमयाभावत्वं तथा च तेनैवा हेतुत्वमहेतुत्वे च प्रयोग स्वमतेन दर्शयति । तथाहौति । विपक्षबाधकमाह। जातोपि वेति । यदि जायेत विनश्येत तथा च घटोनमज्जनप्रमङ्ग इति भावः । अत्राप्रयोजकत्वं दर्शयति । प्रागभाव इति । यथा प्रागभावस्याऽ जातत्वे ऽभावत्वमप्रयोजकम्, तथा ध्वमम्यजातत्वेऽभावत्वमप्रयोजकम् । तथा चानुभवतो दिमा चियमिहानमरणीय मिति भावः । क्रमेणा दृष्टान्तमाह । ध्वंमवहटवदेति । विपक्षे बाधकमाह । प्रजातो वेति । प्रागभावो यदि न जायेत न निवर्तत, निवर्तते च, तस्माज्जायत इत्यर्थः । भगौ• टौ । ननु यदि विनाश: प्रतियोगीतरजन्यः स्थात् कदाचित् तु नाशोऽपि न स्यात् विनाश हेतूनां कदाचित प्रतिबन्धेन वैकल्यमम्भवादा। एतेनेति । कपालमालावडेत्वन्तरानपेक्षत्वावधारणादित्यर्थः । चरमः पक्षः प्रभावत्वमित्यर्थः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy