________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
३६७
रित्यर्थः । तथा च विकल्ये गवादिपदसङ्केतग्रहाधौना नामजात्यादियोजना न तु वास्तवीत्यर्थः । तदेवाह । कल्पनेति । अग्टहौतमङ्केतानामपि नामजात्यादिम्फरणादित्याह । नेति ॥
भगौ० टी० । ननु विकल्पे माधारणाकारेणा स्फुरणेपि नार्थमिद्धिस्तम्यावस्तुविषयत्वात् किन्त निर्विकल्पादेव सेत्याह । अध्यक्ष इति । भ्रमबौजमाह । तस्येति। समानशब्दो गोशब्दादिः । एवम्भनदृष्टिभिरन्यरित्यर्थः । न त्वम्माभिः उपपादनादित्यनुषननौयम् । अत्र हेतुमाह । कल्पनाकोषम्येति । विकल्ये काल्पनिकस्यैव भानान्न ततोऽर्थमिद्धिरित्यर्थः । शब्दति । ( एवं ) सति गोपदवाच्यानाकलनेऽनुगतिर्न भासेतेत्यर्थः ॥
रघ० टौ । अनुपलम्भः किं सर्वथैवान्तराले वा विविच्य वा । श्राद्ये नेति । अध्यक्ष इति । अध्यक्षमेव दोषाजन्यतया प्रमाण न तु दोषसमुत्थो विकल्प इति भावः। प्रकृते दोषमाह । तम्येति । निकुरम्बः स्तोमः । करम्बितं कलुषितम् । अस्तु विकल्पादपि वस्तुमिद्धिस्तवाह । कल्पनेति ॥
तथापि तहासनात एवेति चेत् । किमेकसङ्केतविषयाभावेपि समानशब्दसङ्केतग्रहवासनावशादेकाकारपरामर्शस्तत्सद्भावे वा। न तावदाद्यः नानासानादिमद्यक्तिवत् स्वर्गलोचनबाणाम्बुकुलिशादिष्वपि
For Private and Personal Use Only