________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
भगौ० टी० । खरूपतो वस्तुगत्येत्यर्थः । दूत्यर्थः । यद्वा तज्ज्ञान सामान्य निरासेनेत्यर्थः ॥
ज्ञानत आरोपत
रघु० टौ० । बलवति बाधके जाग्रति नान्यथानुपपत्तेरपि साधकत्वसम्भव दूति द्वितौयं निराकरोति । न चेति । स्वरूपतो जातिखरूपे साचात् । जानतो जातिविषयक ज्ञानस्वरूपतदेकत्वादिनिरामद्वारा ॥
न प्रथमः सिद्धेः । स्फुरत एव हि साधारणाकारस्य शरीरं चिन्तयितुमारब्धम् नास्फुरतः । अध्यक्षे साधा - रणस्फुरणं व्यासेधामो न तु विकल्ये, तस्य समानसङ्केतग्रहतिमिर निकुरम्बकरम्बितदृष्टिभिरेवोपपादनात् न त्वस्माभिः, कल्पनाको षस्यानन्त प्रसरतया तत्त्वाव्यवस्थापकत्वादिति चेत् । न । शब्दानुसन्धानविर हेपि जायमानत्वात् ।
शङ्क ० टौ । श्रसिद्धेरिति । उपलम्भस्य साधितत्वादित्यर्थः । एतदेवाह । स्फुरत एवेति । अध्यक्ष इति । निर्विकल्पक दूत्यर्थः । तन्मात्रमेव प्रमाणं यत दूत्यर्थ । ननु निर्विकल्पकाभावेपि विकल्परूप एव जात्याद्युपलम्भोम्तोत्यत श्राह । न त्विति । समानशब्द सङ्केतग्रह एवं तिमिर निकुरम्बस्तेन करम्बिता कलषिता दृष्टिर्येषां तैरेवोपपादनात् । न त्वस्माभिरिति । तत्त्वमात्रदृष्टिभि
For Private and Personal Use Only