SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६८ आत्मतत्त्वविवेके सटौके गोशब्दसङ्केतग्रहवासनावशात्तथाविधप्रत्ययानुगमप्रसङ्गात्। इष्ट रवासावर्थ) इति चेत् । सोऽयं सानादिमतौषु व्यक्तिषु साधारणं रूपं न पश्यति पश्यति तु गोशब्दवाच्येषु दशस्विति किमच वक्तव्यं ननं रुचिरेवास्यर) लोचनमिति । पार० टौ. । प्राकनी मतग्रहवासना तत्राप्यस्तोत्याह । वासनेति । मोपि सङ्केतग्रह एवं जात्यादिनिमित्नं तिरस्कृत्य पुरस्कृत्य वेति विकल्पार्थः । भिन्नप्रवृत्तिनिमित्तेषु गोपदवाच्येष गवादिषु तथा सत्यनुगतप्रत्ययः स्यादित्याह । नानेति । अमाविति । अनुगतप्रत्यय इत्यर्थः। एकजातीयासु व्यक्रिष्वनगतधौनिमित्नं किञ्चिन पश्यति विजातीयासु पश्यतौतौछामात्र न तु प्रमाणानुरोधः कश्चिदित्यर्थः ॥ भगौ. टौ। सोयमिति । तथा मति लोकविरोध इति भावः ॥ रघु • टौ. । तदासनातः शब्दवासनात एव दोषात् । दशसु खर्गेषुपशुविशेषवाम्बज्रदिनयनमयखपृथिवौपाथःसु ॥ (१) इछ एवायम-पाठः । (२) रुचिरमेवास्य-पाठः। For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy