________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
३६६
शक्यमिदमितरेणापि वक्तमिति चेत् । शक्यम्, न तु व्यवहारस्तन्मूलो विपर्यासयितुम् ।
शङ्क० टी० । क्यमिदमिति । गोशब्दवाच्येषु साधारणरूपं न पश्यति पश्यति तु मास्नादिमतौति सौगतेनापि शक्यं वक्रमित्यर्थः । शक्यमिति। वामाचं शक्यं, तात्त्विको व्यवहारोन्यथाकर्तुं न शक्य इत्यर्थः ॥
भगौ० टौ. । शक्यमिदमिति । गोशब्दवाच्येषु माधारणं रूपं न पश्यति पश्यति तु मास्नादिमा क्रिस्चिति भौगतेनापि वत शक्यत इत्यर्थः । न विति । शाब्दो व्यवहारः सङ्केतयहमूलकः, म च न यतिषु शक्य , व्यावृत्तिश्चानुगतापि निरस्तैवेति सानादिमयनिषु शब्दानुमन्धानविरहिणामप्यनुगतमतेरनुगतं मामान्यमभ्युपेयम्, स्वर्गादिषु ममानपदवाच्यतां प्रतिमन्दधानम्यैवानुगतधौरिति न तदन्यथासिद्धौ न ततस्तत्मिद्धिरित्यर्थः ॥
रघु० टौ । इदं इदमाकारं । स्वर्गादिषु न पश्यति पश्यति सानादिमतीषु व्यक्तिविति । व्यवहारोऽनुगतव्यवहारः । तन्मूलोऽनुगतधर्ममूलः । विपर्यामयितुमन्यथाकत । कथं तर्हि खर्गादावनुगतधर्मापग्रहमन्तरेणानुगतव्यवहारः, अनुगतप्रत्ययात् । मोपि कथमन्तरेणानुगतधर्म, क एवमाह । कस्त_मौ, गोशब्दवाच्यत्वं । प्रकृतेपि तथैव किं न स्यात्, अव्युत्पन्नानामपि सानादिमतौषु व्यकौव्वनुगतगोप्रत्ययात् । न च स्वर्गादौ तथास्ति । न
For Private and Personal Use Only