________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटौके
वानुगतधर्मोपग्रहमन्तरेणानन्तासु व्यकिषु व्युत्पत्तिः सम्भवति। न च तामन्तरेणापूर्वव्यक्तौ पदविशेषवाच्यतानिबन्धनो · व्यवहारः । स्वर्गादिषु चानुगतस्वर्गत्वादिनिबन्धना व्युत्पत्तिरिति ॥
नन्वतावतापि विकल्पः सियतु, अनुभवस्तु कथम् । सवस्तुकविकल्पसिद्धेरेव। कथं तस्य सवस्तुकतेति चेत्। शब्दवासनादिकारणान्तरविध्वंमादिति तूष्णीम्भव ।
शङ्क० टौ । भामतां मविकल्पकेपि जातिरनुभवश्वेज्जाति न विषयों करोति तदा न मा प्रामाणिकीत्यर्थः । कथमिति । जातिगोचरः सेत्स्थतीत्यर्थः। मवस्तु केति । विकल्प विषयस्य बाधकमन्तरेणानुभवविषयत्वधौव्यादित्यर्थः। अद्ययावद्विकल्प एव मवस्तुको न मिद्धोऽस्तोत्याह । कथमिति । शब्दति । शब्दवासनादिकारणनिषेधे गौरयमित्यादिविकल्पानामर्थमामर्थ्यसमुत्थत्वमावश्यकम् । तथा च गोत्वादिकमपि वस्तुभूतमेवेत्यर्थः ॥
भगौ० टी० । एतदेव स्पष्टयति । नन्विति । निर्विकन्यकादेव वस्तुमिद्धिरित्यनुगतधर्मविषयकमविकल्पक सिद्धावपि तम्यालोकविषयतया न ततोऽर्थसिद्धिरित्यर्थः । सवस्तु केति । मविकल्पकस्यालोकविषयकत्वानुपपत्तौ पारिशेष्येण वस्तुविषयत्वमिद्धेरित्यर्थः । एतदेव स्पष्टयति । शब्देति ॥
For Private and Personal Use Only