________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
I
रघु० टी० । निर्विकल्पकादेव वस्तुसिद्धिर्न सविकल्पका - दतिप्रमङ्गादित्याशयेन पृच्छति । नन्विति । विकल्पोऽतिरिक्रा नुगतधर्मावलम्बी मिातु । असति बाधके सविकल्पकादेव वस्तुमिद्धिरित्याशयेनोत्तरयति । मवस्तुक इति ॥
४०१
अन्तराले किमिति नोपलभ्यत इति चेत् । उपलब्धि
कारणाभावात्
०
अनुपलम्भान्तरं जातौ बाधकमाशङ्कते ।
शङ्क ० टी अन्तराल इति । पिण्डयोरन्तराल इत्यर्थः । जातेर्व्यक्रिरभिव्यक्तिकारणम् मा चान्तराले नास्तौति कथमुपलभ्यतामिति परिहरति । उपलब्धौति ॥
भगौ० टी० । ननु गोपिण्डयोरन्तराले यदि न गोत्वं तदा तत्रोत्पद्यमानव्यक्तौ गोत्वं न स्यादिति तत्रापि तत्त्वे तदुपलभ्येतेत्याह । अन्तराल दूति । सतोपि तत्र तस्य मास्नादिमातेर्व्यञ्जिकाया श्रभावानोपलब्धिरित्याह । उपलब्धौति । न च तत्र तत्सत्त्वसाधक मानाभावः श्रप्रतिमङ्क्रमादितर्कस हायस्य मामान्यसाधकस्य प्रत्यचस्यैव तयापकत्वसाधकत्वात् ॥
रघु० टौ० । जातिरव्यापिका चेत्प्राचीवर्त्तिनि पिडे परि दृष्टा प्रतीचौवर्त्तिनि नोपलभ्येत प्रतिसङ्क्रमणाद्यसम्भवादतो व्यापि - कैव वाच्या, तत्र द्वितीयमनुपलम्भबाधकमाशङ्कते । अन्तराल
51
For Private and Personal Use Only