________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवे के मौके
अभिप्रायो जा नमिच्छा वा तदुभयं कथमत्यन्तामसिद्धे, सप्तमे रस दवेत्यर्थः । मार्गति । पक्षधर्मताबलेन स्वार्थानुमाने तद्भानमाजपकमित्ययः । ततोऽपौति । पक्षधर्मतापि व्याप्तिबलानौतमथं पने माता नि न तु सर्वथैवाप्रतीतमित्यर्थः। प्रमाणमहिम्ना तदपस्थितिरित्या ह । अप्रतौतेति। रमे तु सप्तमे न प्रमाणमहिमेति भावः । ननु विरोधोऽपि तादृशनेव निरूप्यतामित्यत आह । नत्विति । प्रतौतिदशायां च सहोपलम्भादेव अविरोध इत्यर्थः । का पुनरिति । एवमतार्थप्रत्यायन इति। अप्रसिद्धार्थप्रत्यायन इत्यर्थः । आकाङ्गति । श्राकाहानुपपत्तिनियमयोभैदेन त्रिविधः सम्बन्धः, एकोऽन्वयसहचारमात्रग्राह्यः, अपरोऽन्वयव्यतिरे कसहचारग्राह्यः, अन्यश्च व्यतिरेकसहचारमात्रग्राह्यः। तत्राकासा प्रतीत्यपर्यवसानम्, अनुपपत्तिश्च प्रतीतापर्यवसानम् अनयोरन्यतरस्यानुमिती नियम एवेत्यर्थः । क्वचित्त विविधः सम्बन्ध इति पाठः, स तु सुगम एव । दममेव पाठं विशदयति । तत्रेति। उपादानगोचरापरोक्षबुद्धिमत्पूर्वकत्वं हि सकर्टकत्वं तथा चाऽऽयणुकादा च भूगोलकात् सकलपक्षीकरणे क्षितिः सकर्लकेत्यन्वय एव तावन्न पर्यवस्यति, यावत्कर्तुः सार्वज्यमनुमितो न भासत इत्यर्थः ।
रघ ० टौ. । शङ्कते । विशेषेति। विशेषः पक्षधर्मताबललभ्यो - ऽशरीरिकर्टकत्वरूपः, तद्विरुद्धश्च तदभावव्याप्यः। तदभावव्याप्यवत्त्वे च ग्टह्यमाणे न तद्वत्त्वग्रहः सम्भवतौति भावः । तत् सिद्ध्यसिद्धिभ्यां विरोधासम्भवेन निराकरोति । न विरोधौति । न च व्याप्तिपक्षधर्मताभ्यामुपनेयथोर्विरोधावानुमानप्रवृत्तिः, तागुष्येण
For Private and Personal Use Only