SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 105 www.kobatirth.org , अनुपलम्भवादः । Acharya Shri Kailassagarsuri Gyanmandir ! व्याप्तेरभावात् ततस्तथोपनयायोगात् । सर्वत्रेति । तथाच न तत्सिद्धये न्यायप्रयोगादिसम्भव इति । ततोऽपीति : ताडूयेण व्याप्तेमहान तथा सिद्धिः सग्भवतीत्यर्थः । सामान्येनैव रूपेणानुमानं विशेषं प्रत्याययति, न तु विशेषेण ताद्र्येणानुमितौ ताप्येण व्याप्तिग्रहस्य निमित्तत्वात् श्रन्यथाऽतिप्रसङ्गादित्याशयेन पृच्छति । का पुनरिति सहकारविशेषस्य नियामकत्वान्नातिप्रसङ्ग इत्युत्तयति । आक जेति । एकविशेषबाधे विशेषान्तरविषयत्वं विना सामान्यप्रतीतेर पर्यवसानमाकाङ्क्षा । विशेषान्तरं विना पते साध्यस्यानुपपत्तिः । ताभ्यां तदुभयरूपेण वा नियमस्य व्याप्तेदो विशेषस्तेन श्राकाङ्गानुपपत्तिभ्यामिति शावत् । यद्यप्यनुपपत्तावप्यत्येवाकाङ्क्षा तथापि यदि प्रसिद्धविशेषशून्यमिदं विशेषा न्तरवन्न स्यात्साध्यवन्त्र स्यात् यदि च साध्यवन्त्र स्यात्, साधनवदपि न म्यात् साध्याभाववति साधनाभाववत्त्वनियमावधारणा दिति (१) विपक्षबाधक बोधनायानुपपत्तिरुपात्ता | त्रिविधः सम्बन्धः, असद्विपक्षस्य सपक्ष सत्त्वम् । श्रममपक्षस्य विपचासत्त्वम् । सदुभयस्य तदुभयं विशेषरूपेण साध्यसिद्धेर्निमित्तमित्यर्थः । तत्र सामान्यव्याप्तिबलप्रवृत्तः केवलान्वयौ एकविशेषबाधाद्विशेषान्तरस्य साधकः, यथा शब्दोऽनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवान् प्रमेयत्वादिति शब्दधर्मातिरितधर्मबाधादनित्यत्वस्य । व्यतिरेकौ तु दिवसाभोजी चैत्रो भु पौनत्वादिति रात्रिभोजनस्य श्रन्वयव्यतिरेकी च अष्टद्रव्यानाश्रिता दूच्छा द्रव्याश्रिता गुणत्वादिति श्रष्टद्रव्यातिरिक्तद्रव्याश्रितत्वस्य । अत्र च प्रथमं कथञ्चिद्विशिष्टोपस्थितौ विशिष्ट (९) विपक्षवाद्यतायेति १ पु० पाठः । ८३३ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy