SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटीके यत् त्वया माधयितमुपक्रान्तं तत् सर्व भनमेवेत्याह । हेतुफलेति। ननु हेतुफलभावोऽपि मास्तु को दोष इत्यत आह । तदपवाद इति। तीर्थक्रियाकारित्वलक्षणेन सत्त्वेन हेतुना यत् चणिकत्वं त्वया माधयितुमुपक्रान्तं तच्चेविहाय दूरं पलायितेन त्वया संन्यस्तमेव तदा सिद्धं नः ममौहितम् यतः पराजितोऽस्येव तथा च केन भयेन योगाचारनगरप्रवेशस्तव इत्यर्थः । भगी• टो० । ननु यदि कारणस्वरूपावच्छिन्नः कास्लस्तस्य खकालस्तदा तत्काल एव कार्यस्य भावात् तदपेक्षया कथं पूर्वकालताव्यवहार इत्यत आह । तस्मादिति। म एवेति । कार्यम्य महकारिसमवधानानन्तरमेवोत्पत्तिकालः कारणस्य च यदा महका रिममवधानं स कालः यदा चासमवधानं मोऽपि । सम्बन्धी कार्यस्य प्रागभावस्तदपेक्षया च पूर्वकालताव्यवहार दत्यर्थः । नन काला विवक्षयैव प्रसङ्गतविपर्ययाभ्यां पूर्वापरक्षणवर्तिनो भावस्य भेदः माध्यतामित्यत पाह। अपि चेति । यद्देशे बौजमकरं जनयति तदन्यदेशे तत् ममर्थ न वा। श्राद्ये खदेशवदकरं जनयेत् अन्ये तदैव तत्रैव कार्य जनकमजनकं चेति विरुद्धधर्माध्यामादेकक्षणेऽपि बोजस्य नानात्वप्रमङ्गः। अथ देशभेदेनैव न विरोधस्तदाकालभेदेनैव ममापि तथेत्यर्थः। चणिको भाव: स्वकीयामर्थक्रियां प्रति कालान्तरेऽपि समर्थ इति परैर्वकं न शक्यते प्रतस्तदेव बीजं तचैव समर्थमसमर्थं च स्यादिति भावः । ननु कलान्तरे परेषां बीजम्यासत्त्वं न त्वसामर्थम् एवं देशभेदेनापि For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy