SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः १३६ अपि चेति । क्षेत्रपतितं बीजं यदि तस्मिन्नेव काले कुशूलेऽप्यकुरजननसमर्थ स्यात् तदाङ्करं जनयेत् न तु जनयति तस्मान्न तदा तत्समर्थमिति। क्षणिकमपि सामर्थ्यामामर्थ्यलक्षणविरुद्धधर्मममर्गेण भिन्नं म्यादिति प्रघट्टकार्थः । अत्र प्रसङ्गे दोषाभिधाने कालगर्भप्रसङ्गेऽपि दोष: स्यादित्यभिप्रायेणाह। न कश्चिदिति । ननु बोजदेशादन्यो देशो यदि भवेत् तदा तत्रतत्राजनननिबन्धनमसामर्थ्यमापद्येत । तथा च मर्वत्र देश समर्थमेव बोजमिति नास्माकं विरुद्धधर्माध्याम इत्यत शाह । नौति । यद्यक एव देशो भवेत् तदैवं मम्भाव्येत यदि वा देशनानात्वेऽपि मो देशो बीजाधार एव म्थात् तदा स्थादाद्य देशाद्वैतमन्ये कारणस्थाप्येकस्यैव बीजम्य तावदे शवृत्तितयाऽभेदः स्थादित्यर्थः। ननु क्षेत्रकुशूलाद्यात्मापि देशो जानस्वरूपमेव वाह्यस्याम्माभिरनगौकारात् । ज्ञानं चैकदेशमेवेति देशभेदेन १) मामर्थासामर्थ्यापादनं मां प्रति निरवकाशमित्याह । पापद्यतामिति। जानमात्रं क्षणम्यायि न वाह्य किञ्चिदस्तीति योगाचारनयः तदेव नगरमित्यर्थः । भेदेन ग्रााग्राहकभावो नास्ति किं तु स्वप्रकाशज्ञानमेव २) जगदिति योगाचारमताश्रयणे कार्यकारणभावोऽपि त्वया नेष्टव्य इदमस्य कारण मिदमस्य कार्यमिति भेदेन ग्राह्यग्राहकभावे मत्येव मिहोत् तथा च मां प्रति मामर्थ्यासामर्थलक्षणविरुद्धधर्माध्यासे यत् मत् तत् चणिकमिति (१) ज्ञानम्यैव देशभेदेन-पा• ३ पु० । (२) म्वप्रकाशात्मक-पा० ३ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy