________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
५६६
सहप्रयोगोम्ति घटो भिन्न इति तु भेदस्य वैधय॑स्यान्योन्याभावस्य वा वैशिष्ट्यं घटे भामते, भवतु वा कथञ्चित् महप्रयोग: ममूप्रतीत्यर्थं भवतीति न दोष इत्याह नैमित्तिकमिति ।।
भगौ• टौ। नैमित्तिक इति । यो घट इत्यके भेदत्वं तस्य . . . . . नार्थमित्यर्थः । नदेव स्फोरयति । न हौति ॥
तथापि कः परमार्थः । यथायथं त्रयमपि । पटस्य हि घटात्मनाप्रतीतिरघटात्मना च प्रतौतिस्ततो वैशिष्ट्यप्रतौतिश्चेत्यनुभवसिद्धम, तत्राभावस्य, प्रथममात्रम्, अभावान्तरधर्मान्तरयोरभावात्, सामान्यादिषु त्रिषु दयं, धर्मान्तराभावात्। द्रव्यादिषु त्रिषु वयं, वयस्यापि सम्भवात् । भवति पटोऽयं न घटस्तन्तुमयश्चेति, गन्धोऽयं न रूपं सुरभिश्चेति, गतिरियं नोत्क्षेपणं तिर्यक् चेति । लक्षणं च स्वरूपभेदस्य ताद्रप्येणाप्रतीतौ प्रतीतिः, इतरेतराभावस्य त्वबाधितः ममानाधिकरणो निषेधप्रत्ययः, वैधय॑स्य तु विरोधः, स चैकधर्म्यसमावेश इत्येषा दिक् ।
शङ्क० टौ। सुहृदभावेन पृच्छति तथापौति । यथायथमिति । यत्र यत् प्रमाण सिद्धं तत्र म एव भेद इत्यर्थः । द्रव्ये त्रयमपि प्रामाणिकम् । तत्र स्वरूपभेदमाह। पटस्य
For Private and Personal Use Only