SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटौके हौति । घटाद्यात्मनाऽप्रतीतो मत्यां पटम्य स्वरूपप्रतीतिरेव खरूपभेदलक्षणमित्यर्थः । अन्यथा पटमानयेति नियुक्तो घटमप्यानयेदिति भावः । अन्योन्याभावमाह । अघटेति । घटान्योन्याभाववत्तयेत्यर्थः । यद्यपि पटान्योन्याभावप्रतौतिनयं तथापि पटनिष्ठघटान्योन्याभावप्रतौतिस्तावदियमिति भावः । तत इति । घटनिष्ठात्यन्ताभावप्रतियोगिधर्मविशिष्टप्रतिपत्तिश्चेत्यर्थः । यथायथमिति यदुक्तं तदेव म्फुट यति । तत्रेति । प्रथमः स्वरूपभेदः । अभावान्नरेति । तत्राभावान्तराभ्युपगमेऽनवस्थापत्तिरिति भावः । धर्मान्तरेति । मामान्यरूपस्य वैधर्म्यस्येति भावः । वस्तुत: प्रतियोग्या दिघटितं वैधयं तत्रास्तौति भावः । द्वयमिति । अन्योन्याभावस्वरूपभेदा वित्यर्थः । अत्रापि वैधर्म्यस्थाभावाभिधानं जातिपर वैधर्म्यमित्यभिप्रेत्य, अन्यथाऽन्योन्याभावग्रहोपि न स्यात, एतच्च तन्तुमयश्चेति वैधय॑भेदाभिधानेन स्वयमेव स्फटौकरिष्यति। तिर्यस्त्वं गतौ जातिविशेषः । ताप्येणेति । स्वान्योन्याभाववत्तयाऽप्रतीतो खरूपप्रतौतिरित्यर्थः । तथा च प्रतीयमानं स्वरूपमेव स्वरूपभेद इति भावः । वस्तुतो भिद्यत इति व्यत्पत्त्या भेदपदं घटादौ प्रवर्तते, भेदव्यवहारम्तु वैधान्योन्याभ्यामेव, प्रभावेपि तयोदर्शितत्वात् । ममानाधिकरण इति । प्रतियोगिममानकालोनसमानाधिकरणो निषेध इत्यर्थः । प्रतीयत इति प्रत्ययो निषेधश्वासौ प्रत्ययश्चेति निषेधप्रत्ययः प्रतीयमानो निषेध इत्यर्थः । विरोध इति । महानवस्थितौ धौ गोत्वाश्वत्वे गवाश्वयोधम्य भेद इत्यर्थः । एतदेव दर्शयति । म चेति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy