SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः। ५७१ दिगिति । ननु घटे पटत्वात्यन्ताभावाधीन एव तदन्योन्याभावव्यवहारोऽस्तु किमधिकेनेति चेन्न । ददमिदं न भवतीति धर्मिममभिव्याहृतना धर्माभावामस्पर्शात्, ददमिदं न भवति नेदमिहेति प्रतौतिभ्यामेवाभावद विभागात् । तादात्म्यावच्छिन्नप्रतियोगिताकत्वसमर्गावच्छिनप्रतियोगिताकत्वयोश्चान्योन्याभावसमर्गाभावयोवॆलक्षण्यादिति दिगित्यर्थः ॥ भगौ ० टी० । पर्वापदर्शितव्युत्पत्तित्रयमभिमन्यायाह । यथायथमिति । न चैवं भेदपदम्य नानार्थत्वापत्तिः, लाघवाङ्दनं भेद इति प्रकृत्यर्थ एव भेदपदस्य शकेवैधादेर्लक्षणयाऽन्यनभ्यत्वात् । तदेव क्रमेण विशदयति । पटम्य हौति । प्रथमेति । स्वरूपभेद इत्यर्थः । नन भावादभावत्वं वैधर्म्यमेव भेदोस्ति, मिथो भेदकं चात्यन्ताभावत्वादिकमेव, एवमन्योन्यभावों न भवतीति प्रतीते, तादृशबुद्धेशान्योन्याभावविषयकत्वात् । अत्राहः । अत्यन्ताभावान्योन्याभावयोर्भदव्यवहारस्य स्वरूपत एवोपपत्ते भावान्तरम्, तत्रानवस्थाभयादित्येवं परो ग्रन्थः । अनन्यथासिद्धप्रतीतिबलादभावेऽप्यभावधौरभावनिबन्धना, प्रमेयत्व दवात्माश्रयत्वस्यादोषत्वात्, प्रमाणसिद्धत्वात् । इदमेवाभिप्रत्याभावान्तर नेत्य कमन्यथाऽन्तरपदवैयादित्य के। यदि घटाभावो घटात्यन्ताभाववान स्यात् न च भावत्वमुपाधि:, साधनव्यापकत्वादिति तर्कसहितानन्यथामिद्धबुद्धेरभावेप्यभावान्तरमस्त्येव, न चानवस्था. द्वितीयाभावमात्राङ्गीकारे For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy