________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः !
३१६
दूत्यत्रापि गौरनुपाख्यः स्वलक्षणो वा विषयतया पक्षतावच्छेदकः, श्राद्ये अस्माकमाश्रयामिद्धिरमत्रव्यातिविरहात्, द्वितीये च भवतां स्वलक्षणम्य विकल्पागोचरत्वात्, गोचरत्वे वा बाधः, गौगोरियनगतव्यवहारहेतुत्त्वेन पक्षत्वमिति यदि तदा तादृशव्यवहारविषयत्वादिना तदिति ममानत्वात् । इत्यादौत्यादिपदेन गोलक्षणभावाभावमाधारणप्रतिभामश्च गोविकल्प इत्यस्य सङ्ग्रहः । तद्भावाभावसाधारण्यं हि तम्य मत्व दवामत्वेपि जायमानत्वं, तदस्तित्वनास्तित्वयोर्यादृशत्वं तदग्राहकत्वमिति वा तदस्तित्वनास्तित्वाकाशोत्थापकत्वं वा तद्विरहो वा तदस्तित्वनाम्तित्वा ग्राहकत्वं वा नाद्यः । विकल्पस्य विषयाजन्यस्य विनापि विषयमुपपत्तेः, अजनकस्यापि विषयत्वाविरोधात्, कथमन्यथा तवालोकं खाकारो वा विकल्यविषयः । द्वितीये त्वाह । तद्यदौति । बाह्य स्वाकारातिरिक्त वस्तुनि ॥
अथास्यादिविशेषाकाङ्क्षा, तदाऽसाधारण्यम् । न यदाहृतो गोविकल्पोऽश्वात्यादिविशेषमाकाङ्क्षति । नियमविधौ तु विरोध एव । न ह्यतहिषयस्य तदिशेषनियमाकाङ्क्षा नाम, गोज्ञानस्यापि विशेषनियमाकाङ्गाप्रसङ्गात् ।
शङ्क • टौ । ननु यो विकन्यो यत्रात्यादि विशेषाकासा मुत्थापयति स तेन विषयेण विषयौ न भवतोति व्याप्तिर्विव
For Private and Personal Use Only