________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
आत्मतत्त्वविवेके सटी के
वाचावेन विषयेण विषयो, तथा च गोस्खलक्षणं न गोविकल्पविषयो न वा गोत्वं विधिरूपं तद्विषय इति । अत्र तद्भावाभावमाधारणत्वं यत्तदविषयत्वे हेतूकत तद्विकल्प्य दूषयति । तदा हौति। गोविकल्पम्याश्वभावाभावसाधारणत्वमश्वाविषयत्वमेवं गोखलक्षलभावाभावमाधारणत्वमपि गोखलक्षणाविषयत्वमेव वाच्यं । तथा च साध्या विशिष्टत्वं १) तदविषयत्वेनैव तदविषयत्त्वमाधनादित्यर्थः । एवं गोत्वेपि विधिरूपे वाच्यम् ॥
भगौ• टौ०। यस्त्विति । गोविकल्पो बाह्यम्य गोर्भावेऽभावे च तुल्यप्रतिभाम इत्यभयमिद्धम्, अतो यथाऽश्वभावाभावयोस्तुल्यप्रतिभामो गोविकन्यो नाश्वविषयस्तथा बाह्यगोरूपविषयोपि नेत्यर्थः । विकन्यपक्षौकरणे नाश्रयामिद्धिर्नवा विध्यविषयकत्वम्य माध्यस्य बाध दति नैपुणम्, तस्य विषयनिरूप्यतया विषयविधित्वग्रहे कम्मान्न बाध इति तन्मन्यता । यदि तदविषयत्वमेव तद्भावाभावमाधारण्यं तबाह । तद्यदौति । गव्यपौति । गव्यपि बाह्य वस्तुभूते गोविकन्त्यम्य तथात्वमविषयत्वमिति माध्यावैशिष्ट्यम, गवाविषयत्वमेव गोविकल्यस्य भावाभावमाधारण्यं यत इत्यर्थः ॥
रघु • टौ । यस्त्विति । गोत्वं व्यावृत्तिरूपं विधिरूपं वा न पक्षः, श्राद्य मिद्धमाधनं, अन्त्ये प्राश्रयामिद्भिः, सिद्धौ बाध इति दोषं परिजिहोर्ष निपुणम्मन्यो न तु निपुणः । गोविकल्प
(१) वैशियंपा।
For Private and Personal Use Only