SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir ३१७ यथा गोज्ञानस्याश्वेनेत्यादि । तद्यदि गोविकल्पस्याश्वविषयत्वमेव तद्भावाभावसाधारण्यं गव्यपि बा तथा. ततः साध्याविशिष्टत्वम् । शङ्क० टी० । गोत्वमन्यव्यावृत्तिरूपमत्र विधिरूपतया प्रतीयमानस्य गोत्वस्य पक्षौकरणे बाध एव श्रन्यस्य तु गोत्वस्याप्रतीततयाऽऽश्रयासिद्धिरिति तदुभयदोषं परिजिहीर्षु जनश्रौर्विकल्पमेव पचयति स्म तदेतस्य नैपुण्यं विकल्पोविषयेण निरूपणीयः म च विधिरूपतयैव भामत इति, तथापि बाधापरीहार इति निपुणमन्यता । यजज्ञानमिति । ( गोज्ञानं गोविषयं गोभावाभावसाधारणत्वात् श्रश्व ज्ञानवदिति मानार्थः । यद्वा श्रयं गौरिति विकल्पो न गोविषयकः, तद्भावाभावमाधारणत्वात्, गां बधानेति गोविकल्पवद्धिति मानार्थः । यथा गोज्ञानम्याश्वेन विषयेणाविषयित्वमिति वदता श्रश्व ज्ञानस्यापि गवा विषयेणाविषयित्वमिति ध्वनितम् । तथाचाश्व ज्ञानमेव दृष्टान्तः । श्रन्यथोपसंहाराभावात् । गोभावाभावसाधारणत्वं यदि गवाविषयत्वमेव, तदा साध्या विशिष्टत्वमित्याह । तद्यदीति । गोज्ञानस्याश्वेन विषयेणाविषयित्वमश्वाविषयत्वेनैव त्वया वाच्यमिति भावः । गव्यपति ! गोविकल्पस्य गोवलक्षणभावाभावसाधारण्यं तदविषयत्वमेव । तथा च माध्यावैशिष्ट्यमित्यर्थ : (१) । ) यो विकल्पो यद्भावाभावसाधारणः म तेन विषयेण विषयौ, यथा गोविकल्पोऽश्वभावाभावसाधारण (९) कुण्डलीस्थः पाठो नास्ति ३ पु० । For Private and Personal Use Only -
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy