SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२० आत्मतत्त्वविवेके सटौके क्षितेत्यत पाह। प्रथास्त्यादौति । गोविकल्पम्याश्वगोचराकासोस्थापकत्वेनाश्वाविषयत्त्वं यथा तथा गोगोचराकाशोत्थापकत्वेन गवाविषयत्वं साध्यं तत्र गोविकल्पम्याश्व गोचराकाशोत्यापकत्वमेव नास्ति येनाश्राविषयत्वं प्रसाध्य तदृष्टान्तेन गवाविषयत्त्वं सेत्स्यतौत्यर्थः। एतदेवाह । न हौति । दृष्टान्त एवायमनुपपन्नः, माधनविकलत्त्वपर्यवमायित्वात् मामान्यतस्तदाकांक्षोत्थापकत्त्वस्य माधनम्यैव ततो व्यावृत्तेरत एवाम्यामाधारण्य मित्ययः(१) । ननु तद्धर्मनियामकत्त्वं तद विषयत्त्वे हेतूकर्त्तव्यमित्यत आह । मियमेति । गेहे गोष्ठे वा गौरिति तद्धर्मनियामकत्त्वं तद्विषयतया व्याप्तमतो विरोधात्तदविषयतां न माधयतीत्यर्थः । विरोधमेव म्फटयति । न होति । ननु कथमयं विरोध इत्यत आह । गोजानम्येति । अश्वाविषयत्वेनेवोभयसिद्धत्व नेत्यर्थ: (२) ॥ भगो. टौ. । अथेति। तत्र भावाभावाकाङ्क्षोत्थापकत्वमेव हेतु रित्यर्थः । श्रामाधारण्यम् सपक्षादपि व्यावृत्तिरित्यर्थः । तदेव म्फोरयति । न हौति । भागामिद्धिरपि मन्तव्या, सर्वस्य गोविकल्पस्यास्त्याद्याकासानुत्थापकत्वात् । ननु स्ववाचकपदोपमन्दाने स्वविशेषनियमविधिगोचरत्वं हेत्वर्थः, यथा ह्यभावस्य विघोषा देशकालकता नास्तौतिपदोपमन्दाने नियम्यन्ते, तथास्तौतिपदोपसन्दाने सद्भावविशेषा इत्यत श्राह। नियमेति ॥ (१) इति भावः-पा० । (२) सिद्धस्येत्यर्थः-पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy