SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षगाभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir ० रघु० । टौ । तृतीये अस्तित्वादिसामान्याकाङ्गोत्थापकत्वं देशविशेषादिनियत तदाकाङ्क्षोत्थापकत्वं वा श्राद्ये अथेति । श्रमाधारण्यं दृष्टान्तस्य माधनविकलत्वात्, तदेव विवृणोति । न होति । विरोधाच्चेत्यपि द्रष्टव्यम् । अतद्विषयविकल्पस्य तत्रास्तित्वाद्याकाङ्क्षा हेतुत्वायोगादिति । श्रन्धे नियमेति । श्रसाधारणं चेत्यपि द्रष्टव्यम् ! न चतुर्थः श्रसिद्धेः, गोविकल्पस्यास्तित्वाद्याकाङ्क्षा हेतुताया अनुभवसिद्धत्वात् कचिदजननस्य कारणान्तरविरहप्रयुक्तत्वात् । तदीयसदसत्त्वानुपदर्शनं चेत्, तद्यदि स्वरूपमेव ततोऽसिद्धिर्दोषः । न हि गोविकल्पो गोस्वरूपं (१) नोपदर्शयतीति मम कदापि सिद्धम् । तव (९) चाद्यापि । उपाध्यन्तरं ( ) चेदनैकान्तः । न हि यो यस्योपाध्यन्तरं नोपदर्शयेत् नासैा तदपौति ( ) नियमः । शङ्क० टौ० । ननु गोविकल्पस्य गोखलचणसदसत्वानुपदर्शकत्वाद्गोस्वलचणाविषयत्वं वेत्स्यतीत्यत आह । तदीयेति । सदसत्त्वं यदि गोस्वरूपमेव तदा तदनुपदर्शकत्वं हेतुः खरूपासिद्ध (१) खरूपमेव इति १ पु० पा० । (२) तवाप्यद्यापि इति १ पु० पा० । (३) चेत्तदा इति १ पु० पा० | (४) वमपीति इति १ पु० पा० । 41 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy