________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक मटों के
एवेत्यर्थः । ननु मया तस्य गोस्वरूपानुपदर्शकत्वमभ्यपगम्यत एवेति कथं स्वरूपासिद्धिरित्यत आह । तवेति । अद्यापि त्वया यत्ने क्रियमाणे तल्वरूपानुपदर्शनं न साधितमम्तीत्यर्थः । ननु सदसत्वं न वस्तुरूपं येनासिद्धिः म्यादपि तु मत्त्वामत्वयोस्तदुर्मयोरनुपदर्शकत्वं हेतु: म्यादत प्राह । उपाध्यन्तरमिति । धर्मिभिन्नमित्यर्थः । अनेकान्त इति । धर्मानुपदर्शकमपि धम्पदर्शकं भवत्येवेत्यनकान्त इत्यर्थः । मन्दिग्धानकान्तिक इत्यन्ये । अनियममेव दर्शयति । न हौति ॥
भगौ. टौ० । मदमत्त्वं धर्मिस्वरूपं वा तद्भिन्नं धर्मान्तरं वा, श्राद्य तद्यदोति । धर्मिखरूपत्वेऽदर्शकत्वं स्वरूपामिद्यमित्यर्थः । अन्य उपाध्यन्तरमिति । अनेकान्तः मन्दिग्धानकान्तिकमित्यर्थः । अन्येषां पक्षसमतया व्यभिचाराभावात् । यदा मर्वा विकन्याव्यापकतया भागासिद्ध इत्यर्थः । तदोयमदमचोपदर्शके विकल्प तदभावात्, न च तस्य न पक्षत्वम्, किन्तु विशिष्टजानत्वादेव साध्यमनुमेयम, विशेष्यासंस्पर्श विशिष्टज्ञानत्वाभावात् । मन्दिग्धानैकान्तिकमेव स्फुटयति। न हौति । धर्मधर्मिणोनिस्य भित्रमामग्रीकवादित्यर्थः ।
रघ. टौ । पचमे त्वाह । तदीयेति । अनेकान्तो व्याप्यत्वामिद्धः ॥
For Private and Personal Use Only