________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयाभड़ावाद ।
३५३
भेदग्रहे प्रतिबन्धकः, म चापो हम्य केनापि वस्तुना नास्तीति मर्वत्र प्रवृत्तिरप्रनिर्वा म्यादित्य यः । तस्येति । अपोहन्येत्यर्थः । अग्टहीतादपोति । तथा म्यादिति । भेदाग्रह एव स्थादित्यवादावधि म पत्र प्रवृत्तिनमः, ज हि तदपेक्षयाऽपोहो न निःस्वरूप इत्यर्थः । निःस्वरूपमयोति । तथा चावादितो भेदग्रह एवेति तत्र न प्रवर्तन इत्यर्थः। तत् किमिलि। यथाऽश्वादे भिन्नमिव प्रथित तथाध्यव से याह्रोम्बन क्षणादपि कथं न तथा प्रयतेति तझेदग्रहात्तत्रापि न प्रवृत्तिः म्यादित्यर्थः। अध्यवसे येति। स्वलक्षणस्वरूपमिव वेत्यर्थः । श्राद्य इति । मस्वरूपाप्रथा चाप्रतिपत्तौ निःस्व - रूपप्रतिपत्तौ च स्थादित्यर्थः । उभयथापौति । नाप्रति पत्तौ गौर यमिति सामानाधिकरण्यं प्रकृति तत्र भवत्येवं निःस्वरूपप्रतिपत्तावपौत्यर्थ: । प्रागवेति । स्वलक्षणस्य विकल्पासंस्पर्शादित्यक्रवादित्यर्थः ॥
भगौ० टो। प्रवृत्तीति । प्रवृत्त: मामानाधिकरण्यं स्वविषयत्वमित्यर्थः । यहा उभयशेत्याद्यग्रिमग्रन्थोपरोधात् प्रवृत्तेः सामानाधिकरण्यस्य च शाब्दम्य गौरयमित्यादिरूपस्य नियमो न भ्यादित्यर्थः । न च भेदाग्रहात्तदपपत्तिरित्याह । भेदाग्रहस्येति । अतेभ्यो गोविषयक ज्ञानजन्यप्रवृत्त्यविषयेभ्योऽश्वादिभ्यो गोविषयव्यावृत्ते दो ग्रहीत एवेत्यर्थः । अविज्ञातेति । यद्यपि प्रवृत्त्यविषयस्खलक्षणानां निर्विकल्पकान्तरवेद्यत्वमस्त्येव, तथापि भेद विषयज्ञानं प्रतियोग्यविषयं न भवतीत्यर्थः । विकल्प स्वलक्षण - भानानभ्युपगमात् । ग्टहौतादिति । ग्टहौतयोः खलक्षणान्य
45
For Private and Personal Use Only