________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२
यात्मतत्त्वविवेके मटी के
वायं गौरिति मामानाधिकरण्यं प्रतायेत । अनियमे हेतमाह । भेदेति । प्रवृत्तिमामानाधिकरण्यनियमो जानविषय एव प्रवृत्तिरितिनियमो नमादित्येके। प्रवृत्त्या मह ज्ञानम्य मामानाधिकरण्यनियम: समानविषयतानियमः स न स्यादित्यर्थ इत्यन्ये । ननु मामानाधिकरण्यनियमभङ्गस्तदा भवेद्यदि गोविकल्पादश्वे प्रवर्तत, न चैवं, गोविकन्यो ह्यगोव्यावृत्तोयमित्याकारेण जायमानोश्वादिव्यवच्छेदं कुर्वन कथमश्वादिषु प्रवर्त्तयेदित्याशङ्कते । तेभ्य इति । प्रतेभ्यः अश्वादिभ्यः । अतेषामिति । विकल्पागोचरत्वात्तेभ्यो भेदग्रहोऽनुपपन्न इत्यर्थः । अविज्ञाते ति। प्रतियोग्यम्फुरणे भेदम्या - म्फरणादित्यर्थः । ननु प्रतियोग्यस्फरणेपि भेदम्फरणामस्तु को दोष दत्यत आह । प्रथन दति । एवं मति गोस्वलक्षणादपि गोविकल्पो भेदं ग्रहीयादित्यप्रवृत्तिरेव स्यादित्यर्थ: । अध्यवसे येति । (मन) स्वलक्षणो गोखलक्षण: । ग्टहीतादिति । ग्रहणं निर्विकल्पक तदनन्तरं यत्मविकन्पकमुत्पद्यते, तद्ग्रहणममानप्रतिभासमत: मारूप्यागोलक्षणा दो न ग्टह्यते महिषादिभ्यस्तु भेदो ग्टह्यत एवेति गोविकल्पो गवि प्रवर्त्तयति । न तु महिषमानंगादा वित्यर्थः । स्वलक्षणान्यव्यावृत्तिभ्यो ग्रहणविषयत्त्वसारूप्या दो न गृह्यत इति तत्र प्रवृत्तिरित्यन्ये । तन्न । उभयोग्रहणविषयत्वस्य परेणानङ्गीकारात् । विपर्यय इति । अपोहे तात्विकधर्माभावादित्यर्थः । यहा ग्रहपाविषयोकृते धर्मिणि भेद एव ग्राह्यते न तु भेदाग्रह दत्यर्थः । स्वरूपेति । यथा महिषादिभ्यो भेदग्रहस्तथा गोस्वलक्षणादपि स्यादेवापोहस्यवेत्यर्थः । अन्यत्रेति । तादात्म्यग्रह एव
For Private and Personal Use Only