SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके मटौके विषयश्चेति भावः । ननु परलोके स्वरमत इच्छैव न भवत्यतो न प्रवृत्तिरित्याह । अरुचरिति । विचारफलं विचार्यते अनिछाधौना प्रवृत्तिन तत् फलमित्याह । तथापौति । तामेवेति । विचारेण परलोकोपलवे सुतरां तत्रारुचिरित्यर्थः । एवं तत्त्वोपनवे ज्ञाते चेष्टार्थप्यरुचिः स्यादित्याह । दहापोति ॥ भगौ० टी० । अन्य विचारस्य । अतिप्रवृत्तिः अनियता प्रवृत्तिः । तृप्या देरुद्देश्यम्य चोपप्लवज्ञाने प्रवृत्तिन स्यादित्याह । गगनेति । तथाविधम्य हेयहीनस्य । तत्माध्यप्रयोजनम्य जानं विना विचारेऽप्यप्रवृत्तेरित्यर्थः । यथालोकमपरीक्षकमाधारण्येन व्यवस्थितिः फलमित्यनुषज्यते । मात्रपदादेहिकफलमाधने प्रवृत्तिरेवेति भावः । तम्येति। तेन विचारेणेहिकफलमाधनम्याप्यपालवादित्यर्थ: । अयम् इहलोकः । परः परलोकः । प्रामुभिक वर्गादि । यद्यरुचिस्तत्त्वोपप्लवं विचारं विना तबाह । तथापौति । ननु तत्माध्यैव सेत्याह । तामेवेति । एवमिहतोकेप्यरुचिः स्यात् तस्यापि विचारेण तत्त्वोपलवादित्याह । दहापौति ॥ रघु० टी० । तात्त्विकौं मांवृतौं वा हितावाप्तिमहितनिवृत्ति चोद्दिश्य प्रवृत्तिः, न च यत्र क्वचित्प्रवृत्त्या तत्सम्पत्तिरित्याह । गगनेत्यादिना । वस्तुतः फलस्यातात्विकत्वनिश्चये तदर्थं प्रवृत्तिरेव न मम्भवतीति द्रष्टव्यम् । जडोभावेति । न चाप्रवृत्ती श्रमस्य काशयानुत्पत्त्या चाऽनागतस्य दुःखस्यानुत्पाद इति For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy