SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बाह्यार्थभङ्गवादः | Acharya Shri Kailassagarsuri Gyanmandir ४८७ शङ्क० टी० • । ननु प्रधानादेवं नियता प्रवृत्तिर्मा भूदेतदर्थं विचारारम्भ इत्याह न हौति । तथा मति गगनादावपि प्रवर्त्तेत । न च ततः सुग्वमिति नैतत् फलमित्यर्थः । ननु सुखार्थिनां मुमुक्षूणामनियता प्रवृत्तिः स्यादेतदर्थं विचारारम्भ इत्यत श्राह । ज्वालेति । भवेदेवं यदि तत्र प्रवृत्तौ दुःखोपशमः स्यान चैवमित्यर्थः । नन्वनेन विचारेण तत्त्वोपज़वे जाते मुमुक्षूणां मर्वतो निवृत्तौ दुःखहानि: स्यात् एतदर्थं विचारारम्भः इत्यत आह । नापीति | म्यादेवं यदि निवृत्तौ दुःखविरहः स्यात् न चैवमित्यर्थः । नन्वतिनिवृत्तिरेव विचारफलं, जडभूतस्यापि दुःखोपनिपातस्तथानिष्टं भवेद् यदि दुःखं हेयं स्यात्, न चैवमित्यत आह । न चेति । तथाविधस्येति । तदुक्तम् 66 " हेयहीनस्य का मुक्तिः केन वाप्युपदिश्यते " इत्यर्थः । यथा लोकव्यवस्थितिरित्यत्र विचार फलमित्यनुषज्यते 1 लोकतः सिद्धादन्यत्किमपि न तात्त्विकमित्येव विचारफलमित्यपि नास्तीत्यर्थः । नापीति । विचारेण तत्त्वोपलवे जाते स्वर्गार्थनां नरकभीरूणाञ्च यागहिंसादौ प्रवृत्तिनिवृत्तौ न स्यातामित्यर्थः । श्रयमिति । इहलोक इत्यर्थः । तथा च प्रवृत्तिनिवृत्तौ स्याता मेवेति भावः । तदा परोपौति | श्रागमात् परलोकम्यापि ज्ञानात् । इहैवेति । माचात् क्रियमाणे वयादौ प्रवृत्तिदर्शनानायं नियम इत्यर्थः । स्वर्गसुखं नरकदुःखं च प्रत्यचमेवेत्याह । श्रमुनिकेति । तुल्यलचणत्वादिति । सुखत्वं दुःखत्वं च प्रत्यचलक्षणन्तयोरपि तुल्यमित्यर्थः । न हि सुखं दुःखं च माचात्कारा 63 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy