________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
६१.६
न
वृत्तिविकल्पमेव विशदयति । न हौति । बाह्यपौति । चेत् कश्चित् प्रतिभासते तदा बाह्यं नास्त्येव, कुच वृत्तिविकल्पः स्यादित्यर्थः ॥
भगौ• टौ० । बाह्येपौति । यदि न भामत एव किञ्चित् तदा बुद्धेरविषयत्वं बाह्येपि वृत्तिविकल्प श्राश्रयामि इत्यर्थः ॥
रघु॰ टौः । बाह्ये वृत्तिविकल्पस्यानुपपत्तिर्बाह्यस्यैवा सिद्धत्वात् ॥
2
स्यादेतत्। निःशेषसमुदायौ कृत्स्नशब्दस्यार्थः, समुदाये कचिदेव समुदाय्येकदेशपदार्थः, न च बुद्धिः समुदायस्वभावा, तस्या एकरूपत्वात्, (१) तत् कुतः कृत्स्नैकदेशविकल्पोत्थानम्, कथं तर्हि तद्दिषयिणौ तदाकारवतौ वा ? प्रकारान्तराभावादिति यदि, तदा स्वरूपेणेति ब्रूम इति चेत् । स्फुटं निरटकि तार्किकवेदिकाविटन केवलमस्मभ्यमभ्यस्वयता दूरङ्गत्वेति ।
शङ्क० टौ० । श्रवयविनि वृत्तिविकल्पं निराकर्त्तुं बुद्धौ परम्य तन्निराकरणं शङ्कते । स्थादेतदिति । एकस्या बुद्धेर्न समुदायत्वं न चैकदेशत्वमिति कुतस्तङ्घटितो वृत्तिविकल्पोऽवकाशमासादयतीत्यर्थः । कथं तति । तद्विषयत्वं तदाकारत्वं
(१) तदेतत् इति २ पु० पा०|
For Private and Personal Use Only