________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राकानन्धविवेक सटीक
__न। बुड्या समानयोगक्षेमत्वात्। तथाहि। बुद्धिरपि सन्तमसन्तं वाऽनेक विषयमालम्बमानाऽऽकारं वा बिभ्रती कान्येन वा एकदेशेन वा। न प्रथमः, पौतादिविषयाकारविलोपप्रसङ्गात्। न ह्यस्ति सम्भवो नौल एव विषय आकारे वा परिसमाप्तात्मा पौतादिसम्युक्तात्मा चेति । न द्वितीयः, तदभावात् । एवमनाकारत्वमविषयत्वं च बुद्दरिष्यत एवेति चेत्, तत् किं यत् प्रतिभासते तदसत् आहोस्वित् न प्रतिभामत एव किञ्चित्। नाद्यः, असत्यपि नौलपौतादौ ज्ञानत्तिविकल्पम्य तदवस्थत्वात् । न हि कृत्यमेव विज्ञानं नौलोल्लेखि, पौताद्यनुल्लेखप्रसङ्गात्। नापि तदेकदेशः, तदभावादित्यक्तत्वात्। न द्वितीयः, बाह्येपि रत्तिविकल्पस्यानुपपत्तेरिति ।
शाङ्क • टौ. । सिद्धान्तौ युक्तिमिमां विज्ञाननिराकरणेऽप्यतिदिशति । न बुद्ध्येति । मतभेदेनाह । मन्तममन्तमिति । मतान्तरमाह। स्वाकारं वेति । पौतादौति । पौतादिविषयाकारयोर्विलोपप्रसङ्गादित्यर्थः । तदभावादिति । बुद्धवावेकदेशाभावादित्यर्थः । अत्र निराकारबुद्धिवादीष्टापत्तिमाह। एवमिति । मविषयत्वं बुद्धे ढयितुमाह । तत्किमिति। अमझानेपि विज्ञाने कास्य कदेशविकल्पस्थापरौहारादित्याह । अमत्यपौति ।
.
(१) नुल्लखित्व इति ३ पु. पा० ।
For Private and Personal Use Only