________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
मिद्धिरुनेत्याह । द्रव्यान्तरेति । अत्रानुरूपं निदर्शनमाह । स्थौल्येति । एकपटग्रहे यादृशं स्थौल्यं ग्टह्यते ततोतिशयितमन्योन्यमंसृष्टपटेषु भामते, तद्यथाऽऽरोपितं तथैतदपौत्यर्थः ॥
रघु • टौ० । वैधम्यं वैलक्षण्यम् ॥
अस्तु तर्हि परमाणनिहत्तेः सर्वविलोपः। तथाहि। बहुभिः परमाणुभिः संसृज्यमानः परमाणुः प्रत्येक किमेकदेशेन संयज्यते कायेन वा, प्रकारान्तराभावात् । न प्रथमः, तस्यैकदेशाभावात् , भावे वा परमाणत्वव्याघातात् । न द्वितीयः, परमाण्वन्तरेणासंसर्गप्रसङ्गात्, न ह्यस्ति सम्भवः, एकचैव परिसमाप्तवृत्तिरन्यचापि वर्त्तत इति । ___ शङ्क० टौ. । नन्ववयवौ तदा भवेद्यदि तन्मूलकारण परमाण: स्यात्, म एव तु नास्तौति शङ्कते । अस्त्विति । सर्व विलोप इति । बाह्यमर्व विलोष इत्यर्थः । विज्ञानवादी परमाणनिराकरणयुक्तिमाह। तथाहौति । विज्ञानवादिना परमाणनिराकरणायोका युकिरवयवनिराकरणेऽपौति भावः ॥
भगौ ० टौ । ननु परमाणप्रतिबन्धा वृत्तिविकल्प: ममाधेयः, मोपि मा भूदत एव दोषादित्याह । अस्विति । तथा च बाह्यमात्रनिरासात् सिद्धो विज्ञानवाद इति भावः ॥
For Private and Personal Use Only