________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगामवादः ।
प्रमाणं वक्तृत्वे तु न किञ्चिदिति चेन्न तत्रापि सुतत्वस्य विद्यमानत्वात् । न हि बन्ध्यायाः सुतो न सुतः तथा सति स्ववचनविरोधाद। वचनमाचमे वैतत् न तु परमार्थतः सुत एवासाविति चेन्न अचैतन्यस्याप्येवंरूपत्वात् । चेतनादन्यत् स्वभावान्तरमेव ह्यचेतनमित्यच्यते चैतन्यनित्तिमात्रमेवेह विवक्षितम् तच्च सम्भवत्येवेति चेन्न तवाप्य सुतत्वनित्तिमाचस्यैव विवक्षितत्वात्।
गङ्क० टौ । यथा चालोके सत्त्वं चणिकत्त्वं च व्यतिरेकमियर्थ निषेध्यते तथा तयोविधिरेव कथं न क्रियते विधिवनिषेधस्वापि प्रमाणाधीनत्वात् । निषेधव्यवहारे प्रमाणं शङ्कते । बन्ध्यासुतम्यति । अत्रापयामिद्धिः स्वरूपासिद्धिश्च द्वयोरपि प्रमाणाविषयत्वादिति यद्यपि तथापि पर परिहामाय सत्प्रतिपक्षमाह । तत्रापौति । वनवे पौत्यर्थः । स्वरूपासिद्धिं निरस्यति । न हौति । तथा मोति। असुतले सतीत्यर्थः । बन्ध्यासुतो न वति वदता त्वयैव तत्सुतत्वाभ्युपगमादिति भावः । वचनमात्रमिति । अर्थशून्यमित्यर्थः । त्वया तु माधनत्वेनोपात्तं सुतरां न वचनमा भवितुमर्हतौति स्वरूपामिद्धिरिति भावः । पर्यंदामाभिप्रायेणाह । अचैतन्यस्थापौति । पर्यंदाममेव विवृणोति। चेतनादिति । तथा च तवापि स्वरूपासिद्धिरेवेति भावः । प्रसज्यप्रतिषेधाभिप्रायेण शङ्कते। चैतन्येति । तथा चाभावस्थापि तुच्छलातुच्छत्वे च
For Private and Personal Use Only