________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
यात्मतत्त्वविवेक मटोके
नत्संभवान्न स्वरूपासिद्धिरिति भावः । तत्रापोति । अस्मत्प्रयोगेऽपौत्यर्थः । त्वन्मते ऽन्यापोह(१)म्यवापदार्थत्वादिति भावः ॥
भगौ ० टौ । किञ्चिद्विधिव्यवहारवनिषेधव्यवहारोऽपि प्रमाणामा ध्यत्वाविशेषाद लोके न म्यादित्याह। यदि चेति । नन्वलोके प्रामाणिक एवाभावव्यवहारः स्यादित्याह । बन्ध्यामृतस्यति । बन्ध्यामतेलौके ऽनलोकः प्रामाणिको निषेधव्यवहारो न मम्भवतौति दूषणे मत्येवाह । तत्रापोति। तथा मतीति । बन्ध्यासतम्यासुतत्वे मतौत्यर्थः । वचनमात्रमिति । मात्रपदनार्थशून्यत्वमुक्रम् । बन्ध्यासुतपदमयोग्यत्वान्नान्वयबोधकमिति हेतोः स्वरूपामिद्धि रित्यर्थः । पर्युटामनत्रमाश्रित्याह । चेतनादिति । प्रमज्यप्रतिषेधमाश्रित्याह । चैतन्येति ॥ .. ___ रघु • टौ । नन्वयं प्रश्नो भवतोऽपि दरुत्तर इत्यत पार । यदि चेति । उभयत्र । निषधे विधौ च। निषेधे प्रमाणमाशङ्कते । बन्ध्येति । प्रमाणप्रवृत्तावलौकत्वानुपपत्तौ मत्यामेवाह । तत्रापौति । वनत्वं वचनकरणयोग्यता। मूकस्यापि मूकत्व विरहेण वा सुतत्वं विशेष्यं मूकत्वस्य तद्विशषत्वात् । वचनस्योपलक्षणतया क्रियान्नरकर्तृत्वे वा तात्पर्यम् । प्रचैतन्यं हि चेतनभिन्नधो वा चैतन्यविरहो वा श्राद्य आह । चेतनादिति । द्वितीयं गते । चेतन्येति । अस्तत्वं सतेतरस्वभावत्वं तनिवृत्तिरमति निःस्वभावे न विरुध्यत इति भावः ॥
(१) न्यायोड - पा. २ प० ।
For Private and Personal Use Only