________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेक सटौके
वहित्वेन तम्येव रत्ननिचयम्येव । प्रथतामिति । त्वन्मते प्रवृत्तिविषयप्रथनमतन्त्र मित्यर्थः । वमिनिकन्यादिति । वजिस्वलक्षाप्रथनम्य त्वया तत्रानौकागदोकारे वा सिद्धं नः ममोहितमित्यर्थः । स्वौकुरु वेति । मेयमुभयत:पाशा रज्जरितार्थः ॥
भगो टो• । नन दाहादिममर्थत्वेन ज्ञाते प्रवृत्तिनान्यति नियमः म्यात् परमेव मरो चिनिचयोपि तथाल्न ज्ञात ण्वन्याह । ताद्रप्यण ति । यद्य वं तदा त्वन्म ते वलक्षणाविषयका द्धि कन्या तत्र न प्रवर्त्ततेत्याह । न विति । तम्यापि रजिस्व लक्षणम्यापि । नत्र किवकन्ये । अबही रत्नमचिनिचय इत्यर्थः ।
रघ. टौ. । विनापि वलक्षणविषयत्वमा कारविषादव विकन्यानां स्वन्नक्षण विशेष प्रर्तकत्वान्नातिप्रमङ्ग इत्यागते । दाहाटोति । श्रादिपदात् पाकादिपरिग्रहः । दाहादि मामथ्य दाहाद्यममर्थव्यावृत्तिर्वशित्वम् । तत्समति च तत्तत्पन्नार्थिनमपेक्ष्य । मत्यपि वरियमिति विकन्य दाहादिममथायमिति विकल्पं विना टाहार्थिनोऽप्रवृत्तेरावग्यकत्वात्स एव प्रवर्तक इनि वाद्यभिप्रायः। तदाकारता च बौद्धानां मते जानगत आकारभेदो जातिरूपोऽन्येषां तद्विषयत्वम् । निराकरोति । न तहति । ततो वकिविकन्यात् । तत्रापि तम्यन प्रवर्तकत्वे मरोचिविकल्या तदर्थी नत्र प्रवर्नत । तम्यापोतिपोऽनियमो मिथो व्यभिचारश्च । एवं मरोचिनिचयविकन्या त्तदर्या वविन्नक्षणे न प्रवर्ततेति। प्रथता
For Private and Personal Use Only