________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
३६
जातिपदमनुगतधर्म्मपरम् । श्रन्यथेति । श्रन्वयव्यतिरेकावच्छेदक
रूपापुरस्कार इत्यर्थः ॥
रघु ० ट ० ! नियतजातिनियतयेति । अनुगतरूपावच्छिन्नयेत्यर्थः । अनुगतकार्यम्यानुगत कारणनियम्यत्वात् ॥
दाहादिसमर्था कार विकल्पजातोयं तात्त्विके वहौ प्रवर्त्तयतौति जातिपाधिर्वा नियामक इति चेत् । न तर्हि रत्नमरीचिनिचये ततः प्रवर्त्तेत । तज्जातीयस्य दहन एव प्रवर्त्तनसामर्थ्यात् । ताद्र्ष्येण तस्यैव प्रथनादिति चेत् । प्रथताम् । न तु तस्य प्रवर्त्त नयोग्यता तत्र प्रथननियता वह्निस्खलक्षणे वह्निविकल्पादप्रवृत्तिप्रसङ्गात् । स्वौकुरु वा तस्यापि तत्र स्फुरणं परिहर वा वह्निविकल्पादवौ प्रवृत्तिमिति ।
०
शङ्क० टौ । ननु वहिरयमित्याकार विकल्पवावच्छिन्नमेव वौ प्रवर्त्तकम् । तादृशविकल्पत्वं च जातिरूपाधिर्वत्यन्यदेतत् । न हि तवापि जात्यैव कारणताऽवच्छिद्यते कालाकाशदिशां प्रतिनियतकायें प्रत्यकारणतापत्तेरित्याशङ्कते । दाहेति । त इति । वह्नित्रिकल्पा दित्यर्थः । न हि वीजादङ्कुर सम्बन्धात् कुच्चरोत्पत्तिरिति भावः । एवं रत्ननिचयविकल्पात् वह्निस्वलक्षणेपि प्रवृत्तिर्न स्यादित्यपि द्रष्टव्यम् । ताद्रयेणेति ।
47
For Private and Personal Use Only