________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
कत्वावच्छेदेन विशेषणप्रकारकत्वम् । तेनेमं घटत्वेन जानामौत्यनुभवो न विरुड्यते । प्रमुष्टतत्तांशकस्य च स्मरणस्य घटं स्मरामि घटत्वेन वा स्मरामौत्यादिकोनुभवो न तु घटं घटत्वेनेत्यादिकः, तविशेष्यकत्वतत्प्रकारकत्वयोरनुपस्थितयोः प्रकारत्वायोगात् सम्बन्धविधयैवानुव्यवसाये भानम्, तेन तत्प्रकारक: प्रामाण्यमन्द हो ज विरुद्ध्यते । कोटिदयस्मारकं च घटत्वज्ञानत्वादिमाधारणधर्मदर्शनमित्यपि केचित् ॥
तवायनवस्थति चेत , म तावदसौ दृष्टान्तवारिका, प्रागेव तन्निश्चयात् । फलहारिका तु स्यादपि, यदि प्रामागम बायनियमभ्य पेयते। अज्ञातप्रामाण्येन कथं परप्रामाण्यवेदनमिति चेत. यथा विषयसंवेदनम्। अस्तु तर्हि धमिलिङ्गदारिका, ताभ्यामनिश्चितान्यामननुमानात् तन्निश्चयस्य च प्रामाण्य.. निश्चयमन्तरेगानुपपत्तेः। न देताभावात्। यत्र हि लिङ्गजाने धर्मिज्ञाने वा तथ्यातथ्यभावेन दैतमुपलभ्यते तत्र तथ्यत्वानिश्चये लिङ्गमाभासशङ्काकान्ततया न निश्चीयते, यत्र तु तज्ज्ञानं तदेकनियतं तत्र तावतैव लिङ्गनिश्चयः, तदाभासशङ्कानुत्थानात्। एककोटिनियतो ह्यनुभवो निश्चयः। ज्ञानतधर्मग्राहिणि च ज्ञाने न देतमिति व्यवस्थितिरेव । प्रामाण्य
88
For Private and Personal Use Only