________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणगुणिभेदभङ्गवादः ।
अत एव नैककारणतयापीति । निमित्तमन्तरेण तु समुदायव्यवहारेऽतिप्रसङ्गः ।
Acharya Shri Kailassagarsuri Gyanmandir
ম टौ · 。 1 श्रत एवेति । चतुण रूपादीनामेकं कारणमंत्र प्रमाणाभावादित्यर्थः । श्रतिप्रसङ्ग इति । भिन्नकाल भिन्नदेशानामपि समुदायव्यवहारः स्यादित्यर्थः ॥
भगौ० टौ० । निमित्तमिति । एकमुपाधिमित्यर्थः ॥
तृतीये न विवादः ।
शङ्क० टौ० । तृतीये त्विति । प्रतिसन्धानस्य रूपाद्यतिरिक्तवस्तुविषयत्व इत्यर्थः ॥
७१६
नापि चतुर्थः, स हि विज्ञाननयमाश्रित्य वा स्यात् द्विचन्द्रादिवद्दिसम्वादादा ।
शङ्क ०
शङ्क ० टौ०
。 1 वस्त्वननुरोध्या कारविषयत्वेति दूषयति । नापीति । स हौति ॥
आधे तु रूपादिषु कः पक्षपातः ।
टो ०
० । यदि विज्ञानवादमाश्रित्योच्यते तदा रूपा
दौनामपि विशव एवेत्याह । श्राद्य इति ॥
For Private and Personal Use Only