________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभरवादः ।
१२६
बेति। शत्य शक्योरिति । कारित्वाकारित्वयोरित्यर्थः । तथेति । कालभेदमनन्तर्भाव्य मामान्यतस्तयोरेकत्र धर्मिण्यपसंहाराभावात् एतदेव शङ्का पूर्वकं दर्शयति । यदा तदेति । उभयोरेककाखत्वं तिरस्कृत्येत्यर्थः। यत्ममर्थमिति। तथा च प्रसङ्गे दृष्टापत्तिरित्यर्थः । तदेव स्फुटयति। सम्भवेति। समर्थस्य करणं सम्भव - तौत्यत्यायोगव्यवच्छेदम्या भिमतत्वादेवेत्यर्थः। अत्र कार्यविणेषाङ्कुराद्युपधानं न विवक्षितम् । अन्यथैकस्यां व्यको तथान्युपगमेऽपमिद्धान्तापत्तेः । यत् समर्थमिति । यज्जातीयं समर्थ तजातीयं करोत्येवेति वा विवक्षितम् ॥
भगौ० टौ। ननु परिमाणभेदाद्यथाश्रयभेदस्तथेहापि स्थात् उभयत्र बाधका विषेषात् प्रसङ्गविपर्ययविशेषनिरासे ऽपि तत्मामान्यस्यानिषेधादित्याह। अस्विति। यत् समर्थ तत्करोत्येव यन्त्र समर्थं तन करोत्येवेति प्रसङ्गविपर्ययोश्च सामर्थ्यासामर्थ्यमा विषयो न तु कालभेदेनाप्येतयोरेकच न वृत्तिरिति विषय इत्याह । तयोरिति । यदि च कालभेदान्न वेणापि तर्कान्तरं सम्भवत्येवेति ब्रूयात् तत्राह। तत्र चेति । मामयं करणं योग्यता वेत्यादिना तस्यापि निरामादित्यर्थः। ननु मामर्थ्यामामर्थविषययोः प्रसङ्गतविपर्यययोनिरासे ऽपि करणाकरणविषयौ तौ स्थातामित्यत पाह। स्तां वेति । शक्त्यशक्त्योः करणाकरणयोः । तथेति । कालभेदाविवक्षायामित्यर्थः । उपसंहर्तमिति । यदि कारि स्थादकारि न यादित्यष्टापत्तिः सर्वस्यैव कारित्वात् यावत्सत्त्वं किञ्चित्
17
For Private and Personal Use Only