________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः
२७६
भावः । गवादिपदं व्यावृत्तिवाचक न वा व्यावृत्तिपदमेव तथा प्रसिद्धम् । अनुगतधर्म भावत्वं वर्त्तते न वा इत्यपोहे विप्रतिपत्तिः । ननु गौरिति विकल्वेऽतड्यावृत्तिरेवालो का स्फुरति न बलौकत्वेनातो न प्रवृत्ति विरोध इत्याह । अन्यनिवृत्तौति । अत्यन्ताभावरूपा व्यावृत्तिम्तत्र भामत इत्यनुभवविरुद्धमित्याह । विधिरूपस्यति । तदेव स्पष्टयति । नहौति ॥
रधु० टी० । तत् अनुगतरूपं । श्राकारोवेति । यद्यपि विकपानामप्यनुगतो नौलत्वादिराकारोऽतड्यावृत्तिरूपत्वादलोक एव तथापि बाह्यान्तरभेदेन पृथक् विकल्पः । विकल्पविषयानुगतधर्मास्यालोकत्वं कि विकल्पेनैव ग्टह्यते कि वा मानान्तरमिद्धम् । श्राद्य तद्धोत्यादि। द्वितीयं शङ्कते। अन्येति । निवृत्तेरलौकत्वं मानान्तरमिद्धमिति भावः । अन्यनिवृत्तेरवान्ताभावस्यान्योन्याभावस्य वा ? तम्यापि किं प्राधान्येन निवृत्तिविशेषणतया वा ) आद्य । न हौति । विकल्पम्य विशेषविषयतायां म एव तदत्तरभावी वा विकन्पोमानम् । न चानग्निनिवृत्तिं प्रत्येमौतिविकन्योपि तु अग्निं प्रत्येमौति भावः । एतेन द्वितीयं प्रत्यकम् ॥
यद्यपि नित्तिमहं प्रत्येमौति न विकल्पः तथापि निवृत्तिपदार्थोल्लेख एव निवृत्त्यल्लेखः। न ह्यनन्तर्भावितविशेषणा विशिष्टप्रतीतिर्नाम, ततो यथा सामान्य
For Private and Personal Use Only