SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटीके महं प्रत्येमौत्यनुव्यवसायाभावेऽपि माधारणाकारस्फुरणात् विकल्पधौः मामान्यबुद्धिः परेषां तथा निवृत्तप्रत्ययाक्षिप्ता निवृत्तिबुद्धिरस्माकमिति चेत् ! इन्त साधारणाकारपरिस्फुरणे विधिरूपतया यदि सामान्यबोधव्यवस्था किमायासमस्फुरदभावाकारे घेतसि नितिप्रतौतिव्यवस्थायाः। शङ्क• टो • । अत्र शङ्कते। यद्यपौति। इतरव्यावृत्तवस्तुभानमेव व्यावृत्तिभानं ब्रम इत्यर्थः । निवृत्तिमहं प्रत्येमौत्यनुव्यवमायस्तदा स्याद्यदि व्यवसाये निवृत्तिः स्वातंत्र्येण स्फुरेनत्वेन मित्यर्थः । न विकल्पोनानुव्यवमायः। तथापौति । रजतव्यावृत्तमिति भाने विशेषणतया व्यावृत्तिभानमावश्यकमित्यर्थः। एतदेवोपपादयति । न हौति। यद्यपि यथादण्डौत्यवादण्डिव्यावृत्तिभानमस्ति । न तु विशिष्य व्यावृत्युन खः । तथापि विशेषणभानं व्यावृत्तिभाननान्तरीयक मेव । अतात्तिर्वैशिध्यमिति तवाभ्युपगमादित्यर्थः । तभानेपि तत्तिप्रकारभानमावश्यक मित्यत्र दृष्टान्तमाह । यथेति। परेषां नैयायिकानां । तथेति १) । निवृत्तप्रत्ययचे बन निवृत्तिप्रत्ययोप्यस्त्येवेत्यर्थः । वस्तुगत्या यड्यावृत्तं तमामते न तु व्यावृत्तत्व नापि भानमङ्गोकुर्मो येन व्यावृत्तिभानं स्यात् । विधि (१) तथा चेति २ पु० पा० । (२) यश्चन्मलं २ ० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy