SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षगाभगवादः २८१ रूपं मामान्यं जामते न तु तम्य मामान्यत्वमपि विषय दति नाय दृष्टान्त इत्यर्थः । अम्फरदनुभवाकारो यस्येत्यर्थ: १) । भगौ• टौ० । नन्वत्यन्ताभावरूपव्यावृत्त्यम्फरणेऽपि अन्योन्याभावरूपाऽमौ विकल्प भामते विशिष्ट बुद्धे विशेषणविषयत्वनियमात्, तथा व्यावृत्तात्मक विशिष्ट बुद्धौ व्यावृत्तिरपि विशेषणत्वेन भामते यथा गौरित्यत्र विशिष्टज्ञाने गोत्वमित्याह। यद्यपौति । परेषां नैयायिकादौनाम् । तथेति। निवृत्तिमनादाय निवृत्तधौरेव न भवतीत्यनुपपत्तिरेवाक्षेप इत्यर्थः। यथा गौरित्यत्र विशिष्टज्ञाने विधिरूपतया विशेषण गोत्वमनुगतत्वेन भास ते न तथा व्यावृत्तिभामते किं तु वस्तुतो यट्यावृत्तं तद्भासते । तथा च निवृत्तपदार्थालेखेऽपि न निवृत्तत्वेनोब्लेख इत्याह । हन्तेति ॥ रघ० टौ । हतौयं शङ्कते ! यद्यपोति । निवृत्तो निवृत्तिविशिष्टः। प्राधान्येन निवृत्तर म्फरणे पि तद्विशिष्टम्फरणमेव तसिद्धिरित्यर्थः। तथेत्यादि। विशिष्टम्यातिरिक्रम्याभावेन विना विशेषणविषयत्वं विशिष्टविषयत्वानुपपत्तेः आक्षेपः । भवेदेवं, यद्यगोव्यावृत्त दति स्फरणं म्यानत्वेवं, किं तु गौरितोत्याह। हन्तेति । चेतमि विज्ञाने ॥ (१) कागे यत्र चेतसि ज्ञाने २ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy