SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बाह्यार्थभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir ४८३ भगौ० टौ० । ननु यद्यपि ज्ञानाद्भेदाभेद योरुभयोरपि न ग्राह्यलक्षणयोगः, तथापि प्रकाशमानत्वमानेन ज्ञानविषययोरभेदः माध्यत इत्याह । वहिरिति । प्रकाशमानलं वया यतमिति तद्रचा विक्रीतगवोरक्षण्णव निष्फलेत्याह । तदेतदिति । प्रकाशमानत्वस्य त्यागे हेतुमाह । किमिदमिति । अन माकारवादिना जानश्रियाऽऽकारं निषिध्य बाह्यस्वीकरण तपनीयमपनीय वामसि ग्रन्थि करणमिवेत्युपहमितम, श्राकारस्य विषयतानियामक सुवर्णस्येव रक्षणाय ग्रन्थितुल्यं बाह्यम्, तदरचले तु तनिष्फलमिति, तदुदाहरति । तपनीयमिति । सुवर्णरचणेपि वामसि ग्रन्थिर्भवति, गगनाञ्चले न तत्सम्भव इत्याह । स्वयं चेति । अनुव्यवसाय प्रमाणकं नौलादीनां प्रकाशमानत्वं गृहौला सर्वथा ग्रायलक्षणाभावे ग्राह्यत्वेनैवाभेदसाधनं गगनग्रन्थिवदमन्भवत्यर्थः । सर्वप्रकारमिति । तदविषयकप्रतीत्यविषयकत्वं ज्ञानस्वप्रकाश निषेधात् स्वरूपासिद्धम्, तदवृत्तिधर्म्मशून्यत्वस्योपाधेः सत्त्वाद्याप्यत्वामिद्धम्, सर्वेषां पचत्वेऽनुपसंहार्यम्. विशिष्य हेतुपक्षनिर्वचने माधारणानैकान्तिकमित्यर्थः ॥ For Private and Personal Use Only - रघु० टौ ● | नौलादौनां बाह्यत्व जानात्मकत्व च ग्राह्यत्वासम्भवात्तन्मास्तु, प्रकाशमानत्वादेव तेषां ज्ञानाभेद: माधयितव्य इत्याशङ्कते । स्यादेतदिति । ग्रहणानां काचित्कनौलपौताद्याकारस्य कारणतया बाह्यं नौलादिकमुपेयम्, श्राकारं परित्यज्य बाह्याङ्गीकरणं काञ्चनपरिहारेण वमने ग्रन्थिः, बाह्यत्यागे
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy