________________
Shri Mahavir Jain Aradhana Kendra
४८२
www.kobatirth.org
आत्मaafaah सटीके
Acharya Shri Kailassagarsuri Gyanmandir
त्वयोक्रम्, न प्रकाशतादात्म्यं विरुद्धधर्माध्यासेन चित्राकारज्ञानस्य भेदप्रसङ्गादिति मयोकं, तथा चोभयथापि प्रकाशमानत्वं नौलादीनामनुपपन्नं तथा च भेदेपि विषयविषयिभावोभ्युपगन्तव्य इत्युपसंहरति । तस्मादिति । अत्र जानश्रिया तद्द्रयमाकारबाह्यतामतिबाह्य बाह्यवादव्यमनिनो भेदमाधनविधिस्तपनौयमपनीय वाममि ग्रन्थिकर वृत्तान्तमनुहरतौति मोत्प्रासमुक्त, तदिदानीमवसर प्राप्तेनोपहासान्तरेण शिथिलयन्नाह । श्रन्यथेति । नौलादीनां जानाकारभावं तपनीयं तत्त्वया परित्यक्कं बाह्य वस्तु वाससि ग्रन्थिः स च क्रियते । तच्चानुपपत्रम् ! न हि ज्ञानाकार तिरस्कारे ग्राह्यलक्षण स्थितिरपरोपहामार्थः । यथा भेदे ग्राह्यलक्षणाभावस्तथा स्वसम्वेदनेपि, तथा च सर्वथा ग्राह्यलक्षणभावेपि प्रकाशमानत्वस्य गगनाञ्चलग्रन्थेः करणमिति परं प्रति नैयायिकानामुपहास: । सेयमिति । नौलं ज्ञानाभिन्नं प्रकाशमानत्वात्, महोपलम्भात्यादीनां नौलादिबाह्यानभ्यपगमे श्राश्रयासिद्धवं भेदेऽभेदेपि च ग्राह्यलक्षणाभावात् सिद्धम् । तद्वृत्तियावद्धवत्त्वं हि तदभेदे माध्ये उपाधिरिति मोपाधित्वाद्याप्यत्वामित्वं चेत्यर्थः । सर्वेति । प्रकाशमानत्वात्महोपलम्भादेत्यस्यालौके भेदेपि गतत्वात् साधारणत्वं मपक्षविपक्षव्यावृत्तत्वाद्वाऽसाधारणत्वमत एव चानुपसंहारित्वं चेत्यर्थः । यद्यप्येकच साधारणानैकान्तिकत्वमसाधारणानैकान्तिकत्वं चानुपपन्नं तथापि विकल्प ऊहनीयमिति ॥
स्वरूपा
For Private and Personal Use Only