SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः । ५८१ म्यादेतत् । बहिरन्तरुभयथापि ग्राह्यलक्षणक्षतिरस्तु, प्रकाशमानत्वं तु नौलादौनामशक्यापह्नवम्, तावन्माचं चास्माकमभिमतमिति चत, तदेतद्धिकौतगवौरक्षणम् । किमिदं (हि) प्रकाशमानत्वं यत मर्वथा ग्राह्यलक्षणक्षतावपि न लौणम् । न प्रकाशसम्बन्धः, नियमानुपपत्तरित्युक्तम् । न प्रकाशतादात्म्यम्, चित्रत्वानुपपत्तेरित्युक्तम् । तस्मान्नोलादीनां प्रकाशमानत्वं परिपालयता ग्राह्यलक्षागो यत्नः कर्तव्यः परिहत्तव्यं वा प्रकाशमानत्वम् । अन्यथा तपनीयमपनौय वाममि ग्रन्धिकारमुपहममि, स्वयं च कनकमुपादाय गगनाञ्चले ग्रन्धिं करोषौति । सेयं मर्वप्रकार मिद्धिः सर्वप्रकारं चानैकान्तिकत्वमिति । • टो० । ननु नौलादयः प्रकाशात्मानः प्रकाशमानत्वादित्यतावन्मात्रमत्रामदभिमतं, न तु स्वम्य परस्य वा वेदनमित्य-- समदभिमतमिहत्या शते । म्यादेतदिति । तद्नं ज्ञान श्रिया " प्रकाशमानं नौलादि जड वा जिडमेव वा । हति प्रकरण ऽस्मा भिवद्धित्वे हेतुमच्यते ॥ इति । बहिरन्तरिति । स्वमम्वेदने परमम्बेटने वा ग्राह्य लक्षण नतिर स्त्वित्यर्थः । नौ लादौनां प्रकाशमानत्वं त्वयंव दूगे कृतं त्वयंत्र च जाना भिन्नत्व माध्ये हेतुत्वे नो पादायत इत्युप हमति । तदंतदिति। न प्रकाशति । व्यापाराधानमन्तरेण नियमानुपप ने गिति For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy