________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८४
यावातत्वविवेक सटौके
रघ. टौ. । क्वचिदविधेयत्वं वाऽपाद्यं मर्वत्राविधयत्वं ना। श्राद्य आह । अष्टमस्त्विति । अविधेयत्वे कचिदिति विशेषणोपादानबन्नात्क्वचिद्विधेयत्वं लभ्यते । अन्यथा विधेयत्वमात्रम्यैव वक़मुचित वादित्याह ! यत एवेत्यादि : द्वितीयं गते : मर्यवेति । निराकरोति । नेति । व्यायमि विश्णोति । न हौति । मर्वचाविधेयत्वं यद्यप्रमिद्धं न तईि व्याप्रिग्रहः । अथ कथञ्चिहगनादावलौके वा तावत्तत्प्रमिद्धि पेयेत, तपायकत्रामतोप्यन्यत्र अत्त्वेन विधेयत्वोपपत्या न व्यामिपिरिय:। विरोधं विवृणोति । कचिदिति । अयापकार्थ: अन्यापकत्वनिरुकिबलायतोऽर्थः । अव्यापकत्वे क्वचिदमत्त्व विभाषणोपन्यामाक्वचिमत्वम्य लाभात् । अविधेयार्थः प्रविधयाला क्षिप्तोर्थः । मर्वत्रा भत्त्वमस्माकमप्रमिद्धमत उ तवाभिमत दति ।
वृत्तिगर्भ मत्त्वं तातिरेको गगनादौ प्रभि, दाप केचित् ।
अनयोः कचिदमितत्वतर्वचनास्तित्वयोः । यद्यपि भत्त्वमाप्रतीयमानत्वम्यापि क्वचिदस्तित्वेन ममं विरोध एव, तथापि शाब्द विरोधमभिप्रेत्य सर्वत्र नास्तित्वमुपातम् । अथवा अध्यापकत्वं सर्वचामत्त्वं क्वचिदमत्त्वं वा तस्मिन् मति कचित्मत्वं का। प्राच
मिद्धिः स्वरूपामिद्धिर्वा । द्वितीयताये व्यायमिद्धिविगेधाभ्यां निरम्यति । नेत्यादि । शेषमणेषं पूर्ववत् ।
यविधेयस्वभावं तत् कथं प्रतिषेधामति चेन्न । प्रतिषेध भावता हि विधेयस्य विरुवा, सत् प्रति
For Private and Personal Use Only