________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माह्यार्थभगवादः।
५८५
षेधप्रतियोगितापि। अथ योस्ति कथं तस्य प्रतिषेधोप्यस्तौति चेत्, को दोषः । अनयोरविरोधप्रसङ्ग इति चेत्, प्रकारभेदेन प्रस(तो)ङ्गोपि न दोषमावहति । तदभेदेन तु विधिनिषेधौ केन स्वीकृतौ यं प्रत्यविरोधः प्रसज्यतेति । एतेन कालभेदादिनाऽप्यविरोधो द्रष्टव्यः ।
पा० टी० । ननु प्रतिषेध्यत्वं विधेयर चैकस्य विरुद्धखाभाव्या दनुपपत्रमित्याह । यदि नि। प्रतिषेध्यत्व विधेयत्वयोन विरोधोऽपि तु प्रतिषेधत्व विधेयत्वयो रित्याह । प्रतिषेध्येति । ननु वस्तुनः कथमभावप्रतियोगिता स्यादम्ति नाम्तौति प्रतीत्योरेक त्रामम्मवादिति शते । प्रथेति । प्रकारभेदनेति । प्रमकोपि मम प्रकारभेदेन दोषमावहतौति थोज्यम् । तदर्भ देनेति । प्रकाराभेदेम ! बाधिकरणेऽवच्छेदकभेदेन संयोगतदभावयोः प्रतीयमानत्वात्. देशभेदेन तु भावाभावयो विरोधगन्धोपि नास्तीति भावः । नन्ववच्छेदकभेदं विनाऽप्येकत्र कपाले घटतप्रागभावप्रश्वंमदर्शनात् कथं न विरोध इत्यत श्राह। एतेनेति ॥
भगौ. टौ । यविधेयेति । एकस्य विधिप्रतिषेधयोविरोधादित्यर्थः । प्रतिषेधेति । विधिप्रतिषेधयोरैकाम्यं नेव्यते, प्रतिषेधप्रतियोगिता विव्यते, मा चाविरुद्धेत्यर्थः । अथेति । सतो निषेधप्रतियोगित्वमेव विरुद्धम, सत्त्वामत्त्वयोरेकत्र विरोधा
74
For Private and Personal Use Only