________________
Shri Mahavir Jain Aradhana Kendra
२२४
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
क्रियमाणे त्वदभिमतपचानुपपत्तेरित्यर्थः । तौति । विनाशस्य ध्रुवभावित्वानामित्यर्थः । यद्यपि हते विकल्पा ध्रुवभावित्वस्य न भवितुमर्हन्ति तदर्थासंस्पर्शात् । तथापि तात्पर्यानुसारेण कथंचिद्विनाशस्याहेतुकत्वप्रयोजका द्रष्टव्याः भावानां विनाशोऽहेतुकः ध्रुवभावित्वात् यद्यद्ध्रुवभावि तदहेतुकं तादात्म्यं वेति विनाशस्य प्रतियोगितादात्म्यमित्यर्थः । निरुपाख्यत्वमिति (१) श्रखौ कत्वमित्यर्थः । तत्कार्यत्वमिति । प्रतियोगि कार्यत्वमित्यर्थः । व्यापकत्वं चेति । प्रतियोगिव्यापकत्वमित्यर्थः । निषेध्येति । नहि घट एवं घटविनाश इति कस्यचिदनुभवो व्यवहारो वैति भावः । ननु परीचिताना तावत्तदुभयमस्तीत्यत श्राह । उपपत्तौ वेति । वैश्वरूष्यं वैचित्र्यं तदनुपपतिः । सर्वेषां घटपटादौनामभावेकस्वभावत्वादित्यर्थः ॥
भगी० टी० । सत्त्वच्चणिकत्वव्याप्तिग्राहकं मानान्तरमाह । श्रस्तु तति । यन्मात्रस्योत्पत्तिमत्तादुत्पत्तिमतां च विनाशश्रौव्यस्योभयवादिसिद्धत्वेन प्रयोगः । यद्यस्य भ्रुवभावि तत्र न तङ्केत्वन्तरापेचं यथा जलपरमाणो रूपं यदा भुवभावित्वेन विनाशया हेतुकत्वं बाध्यं तच्च प्रतियोगौव्यापक सामयोकत्वं वस्तुतो भावोत्पत्त्वव्यवहितोत्तरचणः ध्वंसाधारः भावोत्पत्त्यवहितोत्तरचलत्वात् उभयमिङ्कतदाधारचणवत् । बढा एतइटध्वं एतदबाबहितोत्तरचणोत्पत्तिकः एतत्कार्यत्वात् एतद्रूषवदित्यच तात्पर्यम् । तादाम्यमिति । ध्वंसस्य घटातिरेके ध्वंसोत्पत्तौ घटतादव
(१) निरूधाख्यमिति क्वचित्- पा० ।
For Private and Personal Use Only