________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नशाभवादः।
२२३
किञ्चिदपि प्रभाषां कल्पनामात्रम्य वैपरीत्येनापि सुलभं वस्तुनो धूमम्य वस्तुनि जलहदादौ कल्पनं च दर्वारं वास्तवमेव च पक्षाचादिकमनमानोपयोगिकृप्तत्वादन्यथातिप्रमङ्गात् । ननु कचिकिचिदास्त क्वचिचावास्तवमपि नियामकाभावात् कल्पनागौरवमङ्गश्चयभिमन्धायोपसहरति। तस्मादिति। व्यतिरेकः क्रमादिवि हेग स्थिरस्य मत्त्वव्यतिने कमाधनं क्षणिकत्वमाधनस्य च सत्त्वस्य गणपटङ्गे व्यतिरेकस्तयोर्भङ्गः। प्रतियोग्यतरभाविनो हि कारणस्यापेक्षणीयत्वे मत्यपि प्रतियोगिनि तद्विलम्बाद्विलम्बो नाशस्य सात् निरस्ते च तस्मिन् भावस्योत्पत्त्यनन्तरमेव विनाश: म एव च क्षणभङ्गः ॥
अस्तु तर्हि ध्रुबभावित्वेन विनाशस्याहेतुकत्वे सिद्धे) क्षणभङ्गः न विकल्यानुपपत्तेः। तद्धि तादात्म्यं वा निरुपाख्यत्वं वा तत्कार्यत्वं वा तद्यापकत्वं वा अभावत्वमेव वेति । न पूर्वः निषेध्यनिषेधयोरेकत्वानपपत्तेः । उपपत्तो वा विश्वस्य वैश्वरूप्यानुपपत्तेः।
शङ्क" टौ । ध्रुवभावित्वे तु वक्ष्यत इति यदुक्तं तबाह अस्विति । ध्रुवमवश्यं भावोऽम्यास्तौति ध्रुवभावौ विनाशः । एता. वता मत्त्वक्षणिकत्वयोर्व्याप्तिः मेत्स्यतौति हृदयं विकल्पेति । विकल्पस्य प्रकृतविचारौपयिकमा यस्यानुपपत्तोरत्यर्थः। यद्वा विकम्त्यानां विविधक न्यानां त्वदभिमतानाम् अनुपपत्तेरित्यर्थः । यदा विकल्ये
(१) ध्रुवभावित्वादिनाशम्याहेतुकत्वेन- पा० १ पुं० ।
For Private and Personal Use Only