SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । न चैवं चेतनो ग्राहयितुमपि शक्यते स्ववाग्विरोधस्योद्भटत्वात् । तथा हि शब्दस्य कस्यचिदपि वस्तुनि मानसिवा बाधाविधिव्यवहृतिः क्वचिदस्ति नो वा । अस्त्येव चेत् कथमियन्ति न दृषणानि नास्त्येव चेत् म्ववचनप्रतिरोधसिडिः ॥ इति तवैव विषयसञ्चारमात्रेण श्लोकः । शङ्क० टौ । त्वमिव तव शिष्योप्यचेतन एव येनैतादृशादपदेशात् म प्रतीतो विरोधं स्फटतरमवधौयंत्यत (?) आह । न चैवमिति । आगमो न किङ्गिद कौत्ययमप्यागम एत, तथा च खवागविरोध इत्यर्थः । विरोधान्तरमाह । प्राब्दस्येति । शब्देन वस्तुनि विधिनिषेधौ क्रियेते न वा, यदि क्रियेते तदा स्वलक्षणं न मङ्केतविषयोऽननु गमात्, स्वलक्षण न शाब्द ज्ञानविषयः अभिलापसमर्गायोग्यप्रतिभामत्वात्, अतात्तिधर्मावतयापि स्वलक्षणं न वाच्यमनलौकम्यालोकधानाश्रयत्वादित्यादौनि दूषणानि त्वयोकानि त्वय्येव पर्यवमन्नानौत्यर्थः । नास्त्येवेति । वस्तु विधिनिषेधव्यवहारभाजनं न भवतीति वदता त्वथैव ताट्रप्यण वस्तु व्यवहतमिति स्ववचन विरोध एव मिद्ध इत्यर्थः । विषयेति । शब्दस्य कम्यचिदवस्तुनि मानमिद्धेत्यादिगाथाऽस्मा नक्षौ कृत्य (१) काचिदपि इति ५० पा० । (२) निघेधविधालार्थः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy