________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8२४
आत्मतत्त्वविवेके सटौके
विरोधदानार्थं त्वया पठिता मा चावस्तुपदस्थाने वस्तु पदसञ्चारेण मश पठनीयेत्यर्थः ॥
भगौ टौ । स्ववाविरोधस्यति। स्वलक्षणं न शाब्दव्यवहारविषय इत्यस्यैव व्यवहारस्य तद्विषयतया व्याघात रत्यर्थः । विरोधमेवाह । तथा होति । प्राब्दस्य मनाधौनप्रवृत्तिकतया मतम्य चानुगतधर्मपुरस्कारेण सम्भवात् स्वमाक्षणस्य चासाधारणतया मरेताविषयवान तच्छब्दविषयः विकन्न्यम्या भिलापसंमर्गयोग्यत्वात्खलक्षणे तदभावाझावृत्तिविषयतया खलक्षणं न विषय दति विचारे यदि शब्दस्य वस्तुनि विधिनिधधगोचर खौलतं तदा दयन्ति स्खलक्षणसङ्केतग्रहस्थाशक्यतया न व्यवहार इत्यादौनि दूषणानि स्यः कथं न स्यः । अथ तत्र तन्न स्वीकृतम् तदा खवचनप्रतिरोधः न कस्यापि व्यवहारस्य विषय इत्यस्यैव व्यवहारस्य नत्र स्खौकारादित्यर्थः विषयेति । धर्मस्य कस्यचिदव स्तनौत्यवस्तुनि विषये तेनोक वस्तु विषये चाम्माभिरित्यर्थः ॥
रघु० टौ । अयमों वस्तुभूतो न बा। न चेत्कशमत्र प्रमाणसम्भावना । वस्तभूतश्चेत्र तर्हि शब्दप्रतिपाद्यः । दयन्ति स्खलक्षणानामननुगमात् कथं तत्र सङ्केनग्रहः अनुगत धम्मं पुरस्कृत्य सद्ग्रह तस्य वास्तवत्वे न कथं भवन्मतव्याघात: अलौकत्वे वस्त्वलोकयोन कथं सम्बन्धविरोधः स्खलक्षणम्य विषयत्वे कथ कल्पनापोढत्वमित्यादौनि । धर्माम्य कस्यचिद वस्तुनौति परगा या ।।
For Private and Personal Use Only