________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभगवादः।
४२५
न चास्माकमिव तवाप्यच मूकतव शरणम्, सर्वथा वचनविरोधे युदासौनस्य सा शोभते। न चाच विधौ विरोधः कश्चित् । न च(१) त्वमुदासौनः प्रयोजने प्ररत्नत्वात्। तस्मादलमङ्गुलौदीपिकया ध्वान्तध्वंसविधिमनुष्ठायेति।
शास. टौ । ननु महाथायां त्वया मूकता यथा अवलम्बिता तथा विषयसञ्चारेण पद्यमानाथाममा कमपि मूकतैव शरणमन्यथा विरोध एव म्यादित्यत आह । न चेति । मत्त्वक्षणिकत्वव्यतिरेकदृष्टान्ने कूर्मरोमादौ त्वयोदाहतेऽस्माभिनिषेधश्चेत्कियते तदा मम स्ववचनतिरो. कात् तेन तत्र यथा मम मूकता तथा तत्र न नवोचिता, कल्पनाजालविधुननस्य ममाधिममधिगमहेतुभावस्य त्वयावश्यनिर्वाह्य वात्, तविर्वाहकञ्च न प्रत्यक्षं नानुमानमतच शब्द एव वाच्य स्तर मत्यठितगाथायां त्वया स्थापनावादिनावश्य किञ्चिदाच्य, तथा च स्ववचनविरोधम्तव म्यादेवेत्यर्थः । न वा त्वमु. दामोन इति । अङ्गलौदीपिकयेति । मम्यग्विोधमङ्गौहत्य अन्यनामाल विधननेन प्रयोजनेनापोहाभ्युपगमस्तवालमित्यर्थः ॥
भगौ ० टौ । नचावस्तुनि विषये चास्माकमिव तवापि मकता युका, अस्माकं हि मूकता तव व्याघातपरा, मा चास्मासु
(१) न वा-इति शङ्करमिश्रसम्मतः पाठः ।
54
For Private and Personal Use Only