SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२६ आत्मतत्वविवेक सटीक नास्ति, विरोधाभावादित्याह । न चेति । अङ्गलौदौपिकयेति । व्याघातेन स्वपराजयागो कारादित्यर्थः ॥ रघ० टौ. । प्रयोजनेनेति । वस्तुनः शब्दाप्रतिपाद्यत्वप्रतिपादनं तव प्रयोजनमौदामोन्ये न सिंध्यतीति वस्तु न शब्दप्रतिपाद्यमित्यवश्यमभिधानौयम् तथा च यद्यनेन सन्देन वस्तु न प्रतिपाद्यते क ते प्रयोजन सिद्धिः अथ प्रतिपाद्य ते स्ववचनविरोधो दर्वारः ॥ आगमस्य तत्त्वार्थपरिस्पर्शित्वविरोधे न स्वर्गापवर्गार्थिनां वृत्तिः सियतौति योजनसम्म विचारस्यैव परं सुन्दरम् । शाङ्क • टो० । नन्वागमस्थ वस्तुविषयतया माण्याभ्युपगमे तव कथं निर्बन्ध इत्यत आह । अागमति ॥ भगौ० टी० । स्वपक्षे प्रयोजनमाह । प्रागमम्येति ॥ तस्माच्छब्दैः किं वाच्यमित्यनुयोगे किं प्रतिभासात अथाध्यवसायात् यहा तत्त्वत इति निकल्ये विकल्प स्थोऽन्यापोढाकारः अन्यापोढस्व लक्षणं न किञ्चिदिति यत् क्रमेण प्रत्यक्तम् । तब प्रथमे समविपर्यामः विकल्पाकारस्य समयाविषयत्वात्। हितोये तु प्रवृत्तिविपर्यासः अदृष्टे नियामकाभावात् । तृतीये स्ववानिरोधः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy