SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । ४२७ अस्यैवार्थस्यानेन तत्त्वतावचनात् अवचने वा तत्त्वतोऽनुत्तरत्वादित्युपसंहारः। तत् सिडमेतत् न क्षणिकत्वमात्मनिबाधकमिति ॥ शाङ्क • टौ. । तस्मादिति । प्राब्दैः किं वाच्यमिति नैयायिकैः प्रश्ने कृते ज्ञानश्रिया विकल्प्य यदत्तरं दत्तं तदपि न सम्यगित्यर्थः । प्रतिभामादिति । शब्दैः किं वाच्यमिति कुत्र प्रतिभासो जन्यत इति यदि प्रश्नार्थस्तदाऽन्यापोढाकारप्रतिभासो जन्यत दूतात्तरम्, कुत्राध्यवसायो जन्यत इति यदि प्रश्नस्तदा प्रतयावृत्तव लक्षणमि शत्तरम्, किं वस्तु शब्दवाच्यमिति यदि प्रश्नस्तदा म झ ञ्चदित्युत्तरमित्यर्थः । तदेवदत्तात्रयं दूधयति । प्रथम दति : ममयविषयाभः मत ग्रहोऽन्यत्र भङ्केतग्रो वा, न झुन्यापोहाका मई ग्रहों येन तत्र प्रतिभाम: स्यादित्यर्थः । विरह दति। श्रन्यापोहस्वरूपे व्यवमायेन प्रवृत्तिः . स्वस्तहणे कयं न्यादध्यवसाय स्ध भंदाग्रहक पत्वादिना विकन्यस्य पूर्वमेव कदर्शितवात् । अस्यवेनि ! अवतो न वायमित्यनेनेत शब्देन तत्वतः कस्य निदर्थस्वाभिधानादियर्थः । श्रवचन इति । तत्वतः कि वाच्यमित्यत्र यद्युत्तरं न देय तदाऽप्रतिभा उत्तरदाने तु स्ववाग्विरोध इत्यर्थः । उपमहार इति । क्षणिकतावादापोहवाद यो रित्यर्थः । प्रधानार्थमुपसंहरति । तदिति ॥ भगौ• टौ । बौद्धरत्र विकल्प्य सदन तत्र दृषणमाह तम्मादिति । यदि प्रतिभामाच्छन्दवाच्ये प्रश्नम्तदान्यापोढा For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy